Bharat-NanoBEIR
Collection
Indian Language Information Retrieval Dataset
•
286 items
•
Updated
_id
stringlengths 2
130
| text
stringlengths 29
7.11k
|
---|---|
1993_Storm_of_the_Century | १९९३ तमस्य वर्षस्य महावादलः (१९९३ तमस्य वर्षस्य महावादलः इति अपि ज्ञायते) मेक्सिको-खण्डस्य उपरि १२ मार्च १९९३ तमे वर्षे निर्मितः महावादलः आसीत् । १९९३ तमे वर्षे मार्चमासस्य १५ दिनाङ्के ईशान-अटलांटिक-महासागरस्य उत्तरदिशि तूफानः समाप्तः अभवत् । तस्य तीव्रता , विशालता , व्यापकप्रभावः च अनन्य एव आसीत् । अथ चन्द्रयानस्य वायुः कानाडायाः मेक्सिको-महासागरपर्यन्तं प्रसरत् । चक्रवातम् मेक्सिको-महासागरात् पूर्वतः अमेरिका-महाद्वीपं गत्वा कानाडाय आगच्छत् । दक्षिणतः अलबामायाम् उत्तरतः जर्जियायाम् अपि अतिशीतोष्णवर्षाः प्रतिपादिताः , जर्जियायाः युनियन काउन्टीयाः उत्तरतः जर्जियायाः पर्वतेषु ३५ इञ्चः हिमपातः अभवत् । बर्मिंघम , अलबामा , 13 इंचं हिमवृष्टिः अपृच्छत् । फ्लोरिडा-प्रान्ते ४ इंचं यावत् वायुः प्रवाहितः , तूफान-शक्त्या वायु-प्रवाहः च रिकार्ड-निम्न-वायु-दबाबः च । लुयियान्-कुबे च वायुः अति-घोरं ब्रुवन् , ईशान-फ्लोरिडायाः अति-महा-तूफानम् उत्पद्यत , यैः सह-अपि ब्रुवन्-तूफानैः अनेके जनाः मृताः । अमेरिकायाः दक्षिण-पूर्वभागस्य च कानिचन भागेषु रेकर्ड-उष्णतायाः रेकर्डः अभवत् । संयुक्तराज्ये १० लक्षं गृहेषु विद्युत्-अवरोधः अभवत् । देशस्य ४०% जनसङ्ख्यायाः प्रभावः २०८ जनाः मृताः । |
1997_Atlantic_hurricane_season | १९९७ तमे वर्षे अटलांटिक-सागरस्य तूफान-कालः औसत-कालात् न्यूनः आसीत् , सः एव नवीनतमः ऋतु आसीत् , यदा अगस्त-मासस्य मध्ये कोऽपि उष्णकटिबंधीय-चक्रवातः न अभवत् , यतो हि अयं मासः प्रायः सर्वाधिक-सक्रियः भवति । ऋतुः अधिकृतरूपेण जून-मासस्य १ दिनाङ्के आरब्धः , नवम्बर-मासस्य ३० दिनाङ्के च समाप्तः । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि अटलांटिक-महासागरस्य जलमण्डले उत्पद्यन्ते , तदा एव एव एव तिथिः प्रसिद्धा । १९९७ तमस्य वर्षस्य ऋतुः निष्क्रियः आसीत् , केवलं सप्तनामिकाः तूष्णीः निर्मिताः , एकम् अतिरिक्तं उष्णकटिबंधीयम् अवसादम् च आसीत् , अनङ्कितम् उपोष्णकटिबंधीयम् तूष्णीम् च आसीत् । १९६१ तमे वर्षे प्रथमवारम् एव अटलांटिक-महासागरस्य जलक्षेत्रे अगस्तमासस्य समये चिकीर्षु चक्रवातः न अभवन् । एल्-निन्नोः प्रबलतायाः कारणात् अटलांटिक-महासागरस्य तूष्णीनां संख्या घटते , किन्तु पूर्व-पश्चिम-प्रशान्त-महासागरस्य तु 19 , पश्चिम-प्रशान्त-महासागरस्य तु 29 तूष्णीनां संख्या वर्धते । यथा एल्-निनो-वर्षेषु सामान्यम् , उष्णकटिबंधीय-अक्षांश-क्षेत्रेषु उष्णकटिबंधीय-चक्रक्र-उत्पत्तिः दमनं कृतम् , केवलम् द्वयोः उष्णकटिबंधीय-तूफानयोः उत्तर-दक्षिणतः २५ डिग्री-ग्रहाः अभवत् । प्रथमः प्रणाली , एकः उपोष्णकटिबंधीय-तूफानः , जौन-द्वीपस्य उत्तरतः १ जूनम् उत्पद्यते , एवं अग्रे दिने विना प्रभावः विलीनः भवति । दक्षिणक्यारोलिनायाः तटात् जून् ३० दिनाङ्के उष्णकटिबंधीय तूष्णी अन्नाः उत्पद्य उत्तरक्यारोलिनायां अल्पप्रभावं कृत्वा जुलै ४ दिनाङ्के विलीनम् अभवत् । तूफान बिलः ११ जुलाई तः १३ जुलाई पर्यन्तं अल्पकालिनम् आसीत् , न्यूफाउण्डल्याण्ड्-देशे हल्लुकं वर्षाः अभवत् । बिलः विसर्जयित्वा , उष्णकटिबंधीय-तूफानः क्लौडेट् उत्पद्यते , उत्तर-कारोलिनायां समुद्रस्य उग्रतायाः कारणम् अभवत् । अतिविनाशकारी तूफानः डन्नी आसीत् , यया दक्षिण अलाबामायां व्यापकः जलप्रलयः अभवत् । दानिः नौ जनाः मृताः , एवं १०० मिलियन डॉलरस् (१९९७ अमरीकी डालर) इतकं क्षतिः अभवत् । इरिका तूफानस्य बाह्यभागेन समुद्रः खलु खलु अतिक्रान्तः आसीत् , तथा वायुः भीषणः आसीत् , अतः द्वौ जनाः मृताः , १० कोटि डलरानि च क्षतिः अभवत् । उष्णकटिबंधीय तूफानस्य पूर्ववर्ती ग्रैस्-नगरं पोर्तो रिको-देशे अल्प-प्रलयं कृतम् । उष्णकटिबंधीय-अवसाद-पांच च उष्णकटिबंधीय-तूफान-फैबियन-नाम्ना भूभागं न आगतम् । १९९७ तमे वर्षे अटलांटिक-वायु-कौशले १२ जनाः मृताः , १११.४६ मिलियन-डॉलर-दशलक्षं क्षतिः च अभवत् । |
1999_Pacific_typhoon_season | १९९९ तमस्य वर्षस्य प्रशान्तमहासागरस्य तूफानसमये अन्तिमः तुफानसमयः आसीत् , यत्र तूफानानाम् रूपेषु आङ्ग्लभाषायाः नामानि प्रयुक्तानि आसन् । न च तस्य आधिकारिक सीमा आसीत् , सः वर्षं 1999 तमे वर्षे वर्षं पर्यन्तं आसीत् , परन्तु प्रायः उष्णकटिबंधीय चक्रवातानि मे-नवम्बर-मासयोः मध्यं उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये निर्मिताः भवन्ति । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमा भवति । अस्मिन् लेखे प्रशांतमहासागरस्य उत्तरभागे अन्ताराष्ट्रिय दिनांकरेखायाः पश्चिमभागे च विषमभूमौ चर्चा क्रियते । दिनाङ्के रेखायाः पूर्वतः उत्तरतः भूमध्यरेखायाः पूर्वतः उत्पद्यमानानि तूष्णीनां तूष्णीनां नाम भवति; १९९९-वर्षस्य प्रशान्त-महासागरस्य तूष्णी-सत्रं पश्यतु । उष्णकटिबंधीय तूष्णीनां नामकरणं संयुक्त तूफान चेतावनी केन्द्रद्वारा पूरपश्चिमप्रशान्तसागरस्य सम्पूर्णक्षेत्रे कृतम् । अत्र फिलीपिन्स् देशस्य वायुमंडलीय-भूभौतिक-आकाशविज्ञान-सेवा प्रसादाः (पीएजीएएसए) नामकरणं कुर्वन्ति । अनेन प्रायः एकस्य तूफाने द्वौ नामौ भवितुम् अर्हन्ति । |
1808/1809_mystery_eruption | १८०८ तमे वर्षे वी.इ. ६ श्रेणीयां ज्वालामुखीयाः प्रचुरं विस्फोटः अभवत् , अनेन वर्षैः पर्यन्तं विश्वस्य शीतलनम् अभवत् , यथा १८१५ तमे वर्षे वी.इ. ७ श्रेणीयां तंबोरा पर्वते ज्वालामुखीयाः विस्फोटः १८१६ तमे वर्षे ग्रीष्मकालः विना अभवत् । |
100%_renewable_energy | विद्युत् , उष्णता , शीतलनं , परिवहनं च शतप्रतिशतम् नवीकरणीय ऊर्जायाः उपयोगः वैश्विक उष्णता , प्रदूषणम् , पर्यावरणविषयक समस्याः , आर्थिक-ऊर्जा सुरक्षायाः च कारणात् भवति । विश्वस्य प्राथमिकऊर्जायाः पुरः पुनर्निर्माणसाधनानां प्रति परिवर्तनाय ऊर्जाप्रणालीयाः परिवर्तनम् अपेक्षते । २०१३ तमे वर्षे जलवायुपरिवर्तनस्य अन्तरसरकारी पटलः अवदत् यत् विश्वस्य ऊर्जायाः आवश्यकतायाः अधिकांशं पूरयितुं अक्षय ऊर्जाप्रौद्योगिकीयाः पोर्टफोलियोः एकीकरणस्य कृते किञ्चिदपि प्राविधिकः सीमाः न सन्ति । नवीकरणीय ऊर्जायाः उपयोगः समर्थकाः अपि अपेक्षया अपि अधिकः अभवत् । २०१४ तमे वर्षे पवन , भूतापी , सौर्य , जैवमासा , जलेषु अपशिष्टेषु च जैवमासाः विश्वव्यापीय ऊर्जेन १९% उपभोगं कृतवन्तः , यानि मध्ये लगभग अर्धे एव जैवमासायाः पारम्परिक उपयोगात् प्राप्ताः । विद्युत्क्षेत्रेषु सर्वाधिकं महत्त्वं 22.8% एव नवीकरणीयशक्तीनां , 16.6% एव जलविद्युत्क्षेत्रेषु , 3.1% एव पवनविद्युत्क्षेत्रेषु च वर्तते । विश्वे अनेके स्थले विद्युत्प्रवाहः प्रायः नवीकरणीयशक्तिसम्बन्धेन भवति । राष्ट्रियस्तरतः ३० राष्ट्रेषु विद्यमानानि नवीकरणीयशक्तयः विद्युतप्रदानस्य २०% -तः अधिकं योगदानं कुर्वन्ति । प्रिन्स्टन-विश्वविद्यालयस्य प्राध्यापकाः एस. पक्ला , रोबर्ट एच. सोकोलोः च जलवायुस्थिरतायै क्वीन्स् (Climate stabilization wedges) इति श्रृंखलां निर्मिताः , यैः अस्मिन् समये जीवनस्य गुणात्मकतायाः रक्षणं कर्तुं , अप्रियं जलवायुपरिवर्तनं च निरोधयितुं शक्नुमः , तथा अन्यत् नवीकरणीय उर्जायाः स्रोतैः संयुक्ताः , एतेषां क्वीन्स् (Climate stabilization wedges) इत्यस्य संख्या सर्वाधिकम् अस्ति । मार्क जेकबसनः , स्टैनफोर्ड विश्वविद्यालयस्य सिविल एवम् पर्यावरण अभियान्त्रिकाः प्राध्यापकः , वायुमण्डलस्य ऊर्जा च कार्यक्रमस्य निर्देशकः , कथयति यत् २०३० पर्यन्तं पवन-ऊर्जा , सौर-ऊर्जा , जल-ऊर्जा च विद्यमानानि विद्युत्-आधारणे विद्युत्-आधारणेषु विद्यमानानि विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्युत्-आधारणेषु विद्यु अक्षय ऊर्जा योजनायाः कार्यान्वयनस्य अवरोधः प्राविधिकः अथवा आर्थिकः न तु सामाजिकः अथवा राजनैतिकः इति दृष्टम् । जैकोब्सनः कथयति यत् विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणालीः विद्युत्प्रणाली अस्य परिदृश्यस्य मुख्यं बाधा राजनैतिकस्य इच्छायाः अभावः अस्ति । संयुक्तराज्ये अपि स्वतन्त्रः राष्ट्रियअनुसन्धानपरिषदः अवगतवान् यत् विद्युत्-उत्पादनस्य भविष्यतः विद्युत्-उत्पादनस्य महत्वपूर्णं भूमिकां निर्वहितुं , तथा च जलवायु-परिवर्तनम् , ऊर्जा-सुरक्षा , ऊर्जा-मूल्यवृद्धिः इत्यादयः समस्याः सम्भाषणं कर्तुं पर्याप्तः स्वदेशीय नवीकरणीय-उत्पादनसाधनः विद्यन्ते ... नवीकरणीय-ऊर्जाः आकर्षकः विकल्पः अस्ति , यतः संयुक्तराज्ये विद्यमानानि नवीकरणीय-उत्पादनेषु विद्युत्-उत्पादनेन वर्तमान-प्रक्षेपित-स्वदेशीय-मागमस्य अपेक्षया विद्युत्-उत्पादनेन अपेक्षायाः अधिकं विद्युत्-उत्पादनेन पूरयितुं शक्यते ।" अपरम् अपि , विद्युत्-उत्पादनस्य व्यापकतायाः प्रतिरोधः प्राविधिक-सापेक्षतया न तु राजनैतिक-विषयक-विषयकमेव वर्तते । २०१३ तमे वर्षे प्रकाशितम् " पोस्ट कार्बन पाथवेस् " इति प्रतिवेदनम् अनेकेषु अन्तराष्ट्रियविद्यालयेषु अध्ययनं कृतम् , तत्र मुख्यतया अवरोधः अस्ति: जलवायुपरिवर्तनस्य नकारः , जीवाश्म इन्धनानां प्रवर्तकानां प्रभावः , राजनैतिकनिष्क्रियता , अक्षय ऊर्जा उपभोगः , अप्रचलित ऊर्जा अवसंरचना , वित्तीयसङ्कुचनम् च । |
1964_Pacific_typhoon_season | १९६४ तमस्य वर्षस्य प्रशान्तमहासागरस्य चक्रवातसमये विश्वव्यापीरूपेण ४० चक्रवातानि उत्पद्यन्ते , यानि सर्वात् अधिकं सक्रियानि आसन् । न च तस्य आधिकारिकं सीमा आसीत् , १९६४ तमे वर्षे वर्षस्य सर्वकाले एव आसीत् , किन्तु प्रायः उष्णकटिबंधीय चक्रवातानि जून-डिसेम्बर् यावत् उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये निर्मिताः भवन्ति । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमा भवति । अस्मिन् लेखे प्रशांतमहासागरस्य उत्तरभागे अन्ताराष्ट्रियदिनाङ्गे पश्चिमे च विषमभूमौ सम्बद्धानि क्षेत्रानि विरचितानि सन्ति । दिनाङ्के रेखायाः पूर्वतः उत्तरतः भूमध्यरेखायाः च तूष्णीनां तूष्णीनां नाम भवति; १९६४ तमस्य वर्षस्य प्रशान्तमहासागरस्य तूष्णी ऋतौ पश्यतु । उष्णकटिबंधीय तूष्णीनां नामकरणं संयुक्तः तूफान-चेतावनी केन्द्रः कृतवान् । अत्र फिलीपिन्स् देशस्य वायुमंडलीय-भूभौतिक-आकाशविज्ञान-सेवा प्रसादाः (पीएजीएएसए) नामकरणं कुर्वन्ति । अनेन प्रायः एकस्य तूफाने द्वौ नामौ भवितुम् अर्हन्ति । १९६४ तमस्य वर्षस्य प्रशांतमहासागरस्य चक्रवातसमये ३९ चक्रवातानि आरूढानि अभवन् । विख्यातौष्णिकाः सन्ति ताइफुन लुइजः , यस्मिन् फिलिपिन्स् देशे ४०० जनाः मृताः , ताइफुन साली च ओपल , यस्मिन् १९५ मील प्रतिघण्टायाः तीव्रतायाः वायुः आसीत् , ताइफुन फ्लोसी च बेटी , यस्मिन् उभयतः चीनस्य शङ्घाई नगरं आक्रान्तम् , ताइफुन रुबी , यस्मिन् हङकङ-महाद्वीपस्य ४ श्रेणीयाः शक्तिशालीौष्णिकाः , ७०० जनाः मृताः , इतिहासेषु हङकङ-महाद्वीपस्य सर्वतोऽधिकं भीषणं ताइफुनम् अभवत् । |
1997–98_El_Niño_event | १९९७-९८ ई.यस्य अल-निनोः प्रलयं इतिहासस्य दक्षिणेन उत्कण्ठितस्य अल-निनोः प्रलयस्य सर्वाधिकं प्रलयं मन्यते , यस्मिन् परिणामतः सर्वत्र सूखा , जलप्रलयः च अन्यः प्रकृत्या आपदाः अभवन् । विश्वस्य १६% प्रवालानां मृत्युः अभवत् , तथा वायुः तापमानम् १.५ डिग्री सेल्सिअस् एव वर्धितम् , एल्-निन्नोः घटनायाः सामान्यतया ०.२५ डिग्री सेल्सिअस् एव वर्धितम् । केन्यायाः उत्तरपूर्वभागे तथा सोमालियायाः दक्षिणभागे अतिवृष्टिः अभवत् । १९९७-९८ यावत् जल-कालतः कैलिफोर्निया-प्रदेशे रेकर्ड-वर्षाः अपि अभवन् , इण्डोनेशिया-प्रदेशे अपि एतादृशम् अकालः आसीत् । १९९८ तमे वर्षे (अतः पूर्वम्) इतिहासस्य सर्वाधिकं उष्णतायाः वर्षम् अभवत् । |
1919_Florida_Keys_hurricane | १९१९ सालस्य फ्लोरिडा-प्रान्तस्य तूफानः (१९१९ सालस्य की-वेस्ट-प्रान्तस्य तूफानः इति अपि ज्ञायते) १९१९ सालस्य सितेम्बर् मासस्य उत्तरार्धे क्यारिबियन-समुद्रस्य तथा संयुक्तराज्यस्य गल्फ-तटस्य क्षेत्रेषु प्रचुरः च विनाशकारी उष्णकटिबंधीय-चक्रवातः अभवत् । अथान्तिक-वायु-घटिकायाः प्रचुर-प्रभावः आसीत् , तस्य धीमहिमा गतिः , विशालता च , तस्य प्रभावस्य विस्तारं कृत्वा , अमेरिका-देशस्य इतिहासस्य अति-घातक-वायु-घटिकाः इति ख्यातः । प्रभावः फ्लोरिडा-कीस्-प्रदेशस्य दक्षिण-टेक्सास-प्रदेशस्य आश्रमेषु अधिकः आसीत् , क्युबा-प्रदेशस्य गल्फ-तटस्य अन्यप्रदेशानां च प्रभावः न्यूनः किन्तु महत्वपूर्णः आसीत् । आग्नेयद्वीपस्य समीपे सप्टम्बर्-२ दिनाङ्के उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उष्णकटिबंधीय-उ सितम्बरस्य ७ तमे दिनाङ्के , ईशानबाहमासस्य उपरि तूफानः चक्रवात-प्रमाणं प्राप्तवान् । ९-१० सितम्बरम् , तूष्णीं फ्लोरिडा-प्रमुखाः , ड्राय-टर्टुगास-प्रदेशस्य उपरि आगत्य , अद्यतन-वर्गस्य चतुर्थ-तूफानस्य तीव्रतायाः समानाः अभवन् । अग्रे दिनानि मेक्सिको-खण्डस्य गल्फ़्-क्षेत्रे तीव्रचक्रवातः अभवत् , सः १४ सितम्बरम् टेक्सास-राज्यस्य बाफिन-खण्डस्य समीपे प्रहारं कृत्वा तृतीयश्रेणीयाम् आघातः अभवत् । यदा सः आन्तरिकं गच्छति , तदा भूमौ सह सहक्रियाः क्रमेण दुर्बलं भवति; अन्तिमवारं तूफानं पश्चिम टेक्सास-प्रदेशस्य उपरि सितम्बर-मासस्य १६ दिनाङ्के अवलोकितम् । |
1971 | विश्वस्य जनसङ्ख्यायाः वृद्धिः अस्मिन् वर्षे २.१% अभवत् , इतिहासे अस्य वृद्धिः सर्वाधिकः अस्ति । |
1990 | एनिग्मा-सम्पुटानां कृते MCMXC a.D. १९९० तमे वर्षे जर्मनी , यमन , हब्बल स्पेस टेलिस्कोप , नामिबिया , दक्षिण अफ्रिका , बाल्टिक देशः , सोवियत सङ्घात् स्वतन्त्रतायाः घोषणाः , मानव-जनम-प्रकल्पस्य औपचारिक आरम्भः , २००३ तमे वर्षे समाप्तः च महत्त्वपूर्णानि घटनाः अभवन् । युगोस्लावियायाः साम्यवादी शासनं अन्तर्देशीय-तण्वानाम् उत्थानानन्तरं पतनं करोति , बहुपक्षीय-निर्वाचनानि च युगोस्लावियायाः गणराज्यानां मध्ये आयोजितानि भवन्ति , अतः अधिकांश-गणराज्यानां मध्ये पृथक्-पक्षीय-सरकारः निर्वाचितः भवति , यानि युगोस्लावियायाः विघटनस्य आरम्भः कुर्वन्ति । १९९१ तमे वर्षे इराकस्य आक्रमणात् कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् , कुवेतेन सह युद्धम् आरब्धम् । अस्मिन् वर्षे नेल्सन मंडेला कारागारात् मुक्तः अभवत् , मार्गारेट् थैचरः च ११ वर्षेभ्यः पूर्वं यूनाइटेड किंग्डमस्य प्रधानमन्त्रिणा पदात् इस्तीफाम् दत्तवती । १९९० ईसवीये इण्टर्नेटस्य प्रारम्भिक इतिहासस्य महत्वपूर्णवर्षे आसीत् । १९९० तमे वर्षे टिम बर्नर्स्-ली प्रथमं वेब-सर्व् आरब्धवान् , यस्मिन् विश्वव्यापी वेबस्य आधारः स्थापितः । परीक्षणं २० दिसम्बरपर्यन्तं प्रारब्धम् , ततः सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं सार्धवर्षं । १९९० तमे वर्षे आरपानेट् इत्यस्य आधिकारिकं निषेधं कृतम् , इण्टरनेटस्य पूर्ववर्ती च आसीत् , तथा च प्रथमः सामग्री खोज यन्त्रः आरची इत्यस्य परिचयः सितम्बर-मासस्य १० तमे दिनाङ्के अभवत् । १९९० तमे वर्षे सितम्बरमासस्य १४ दिनाङ्के प्रथमवारं एकं रुग्णम् आनुवांशिकचिकित्सायां सफलम् अभवत् । १९९० तमे वर्षे आरब्धस्य आर्थिक-अवस्थस्य कारणात् , पूर्वी-यूरोपस्य समाजवादी-शासनानां पतनस्य कारणात् च , अनेकदेशानां जन्म-दरः वृद्धिं निरस्तवान् अथवा तीव्रतया घटितवान् । पश्चिमेषु देशेषु ईको बूम-कालः १९९० तमे वर्षे अति उच्यते , तत्पश्चात् प्रजनन-दरः घटत इति अनुमानम् कृतम् । (१०) सन् १९९० तमे वर्षे ब्रिटैनिका विश्वकोशस्य १२० ,००० संस्करणानि विक्रयानि अभवन् । संयुक्तराज्यस्य ग्रन्थालयानां संख्या अपि १९९० तमे वर्षे उच्चतमं स्थानं प्राप्तवती । |
1928_Haiti_hurricane | १९२८ तमे वर्षे हैतीयां आघातः १८८६ तमे वर्षे इण्डियानालो आघातात् परतः हैतीदेशस्य सर्वात् भीषणं उष्णकटिबंधीयचक्रवातम् आसीत् । द्वितीयम् उष्णकटिबंधीय चक्रवातम् , द्वितीयम् च तूफानम् , अयं तूफानः अगस्तस्य ७ तमे दिनाङ्के टोबागोदेशस्य समीपे उष्णकटिबंधीय तरङ्गात् उत्पद्यते । अथोत्तरपश्चिमं गत्वा दक्षिणे विण्डवर्डद्वीपस्य मार्गेण गच्छति । ८ अगस्तस्य प्रातःकाले कैरिबियनसमुद्रस्य प्रवेशात् एव उष्णकटिबंधीय-अवसादः उष्णकटिबंधीय-तूफानम् अभवत् । अगस्तस्य ९ दिनाङ्के , तूफानः प्रथमश्रेणीया तूफानस्य समतुल्यः अभवत् । अग्ने दिनं तूष्णीं १५० कि.मी. प्रतिघण्टां गता । हेटियस्य टिबुरन् प्रायद्वीपस्य आघातात् अनन्तरं चक्रवातस्य शक्तिः क्षीणतरं जातः , १२ अगस्तस्य दिने उष्णकटिबंधीय तूफानस्य शक्तिः घटतम् । अग्ने दिवि मध्याह्नकाले तूष्णीं सिन्फ्युगस-देशस्य (Cienfuegos , Cuba) समीपे प्रहारं कृतवती । फ्लोरिडा-मध्यदेशे आक्रान्ते पुनः प्रबलम् अभवत् । अगस्ट् १३ दिनाङ्के प्रातःकालम् , सः फ्लोरिडायाः बिग पाइन की-नगरं प्रहारं कृतवान् , यत् प्रबलम् उष्णकटिबंधीय-तूफानम् आसीत् । उत्तर-उत्तर-पश्चिम दिशि गच्छन् धीरम् दुर्बलम् अभवत् , अतः सः पुनः सेन्ट-जॉर्ज-द्वीपे आगच्छत् । पश्चिमे वर्जीनियायां अगस्तस्य १७ दिनाङ्के तूफानः धीमे धीमे घटत इति पूर्वोत्तरप्रदेशस्य आन्तरिकदेशे गतः । हैतीदेशे , तूफानः पशुधनं च बहुफलानि , विशेषतया कावेः , कोकाआः , चकारः च पूर्णतया नष्टावान् । अनेके ग्रामाः अपि नष्टाः , लगभगम् १० ,००० जनाः गृहविहीनः अभवन् । क्षतिः $ १ मिलियनम् अभवत् , २०० मृताः अपि आसन् । क्युबादेशस्य एकमात्रः प्रभावः बानानवृक्षः अपतत् । फ्लोरिडायां तूष्णीं समुद्रतटस्य किञ्चिदपि क्षतिः अभवत् । बोकाग्रान्दे-नगरस्य सीबार्ड एयरलाइन्स-रेल्वेस्थानकं विनाशितम् , सरसोटा-नगरस्य च पट्टिकाः , वृक्षः , दूरभाष-स्तम्भः च विलुप्तः । सेन्ट पिटर्बर्गस्य अनेकानि गल्लां जल-प्रलय-विनाश-कारणात् अवरुद्धानि अभवन् । सेडरकी-नगरस्य फ्लोरिडा-पान्हिण्डल-नगरस्य मध्ये अनेकानि पोतानि अपतन् । जलम् अपहृतम् मार्गस्य पार्श्वेषु वनक्षेत्रेषु च । पूर्वोक्तोष्णकण्ठस्य प्रलयं कर्तुं सा तूष्णी साहाय्यं कृतवती , दक्षिणकर्णेलियस्य कैसरसहेड-नगरस्य 13.5 इंचं वर्षाः अभवत् । उत्तरकोरोलिनायां जलप्रलयस्य अतिप्रभावः अभवत् , यत्र अनेकानि गृहाणि नष्टाः । राज्यं मध्ये षट् जनाः हताः , यानि चत्वारः जलप्रलयस्य कारणात् हताः । राज्यस्य सम्पत्तिकर्णाः क्षतिः एक-मिलियन-डॉलर-परिमितम् आसीत् । कुलतः तूफानस्य कारणं कमतः $ २ मिलियनस्य क्षतिः च २१० मृताः च अभवन् । |
1995_Chicago_heat_wave | १९९५ तमे वर्षे शिकागो-नगरे तापस-लहरः अभवत् । उष्णतायाः पीडिताः अधिकतरः नगरस्य वृद्धः निर्धनः निवासी आसीत् , ये वायुसंयमनं कर्तुं न शक्नुवन्ति , अपराधस्य भयात् खिडकीं न खुलयन्ति , न च बहिः शय्या कुर्वन्ति । उष्णतायाः प्रभावेण मध्यपश्चिमेषु अपि अधिकं प्रभावः अभवत् । मिस्सूरीयाः सेन्ट लुईस-नगरं , विस्कॉन्सिन-नगरस्य मिल्वौकी-नगरं च अपि मृत्युः अभवत् । |
1997_Miami_tornado | १९९७ मियामी तूफानः (महा मियामी तूफानः इति अपि जानामः) एकः F१ तूफानः आसीत् यः १२ मे १९९७ तमे वर्षे मियामी , फ्लोरिडा-प्रदेशस्य अन्तर्गतम् अभवत् । न हि तस्य क्षुद्रविनाशस्य कारणात् स्मृतम् अस्ति किन्तु तस्मिन् चित्रेषु यत् चित्राः आसन् , ते विश्वव्यापीयाः समाचारपत्राः अभवन् । दुर्योधनः (सन्ध्या २ः००) यावत् इतः पूर्वं सल्फरब्लाफ् एस्टेट्स् क्षेत्रे स्थिरीकृतः । ततः स नगरस्य गगनचुंघानां परित्यज्य केन्द्रनगरं गतः । ततः स मकरथुरादिमार्गं वेनिसस्य मार्गं च पारयित्वा मियामीतटे एकं क्रूजजहाजं प्रक्षिप्य । सा तु मियामी-तटे पुनः संक्षिप्तं अवतरत् , तत्र रथस्य उपरि आरुह्य विलीनम् अभवत् । ओक्लाहोमायाः तूफानपूर्वानुमानकेन्द्रः क्षेत्रे तूफानस्य संभावनां विलोक्य आगामिं तूफानं आगमिष्यतीति चेतावनीम् अददात् । यदा चक्रीवादलं मियामी-प्रदेशस्य महत् खतराम् इति विलोक्यते , तदा तु दक्षिणे फ्लोरिडा-प्रदेशे तु तुरीयेण सहसा तूफानः भवति , यद्यपि मियामी-प्रदेशस्य आघातस्य बहुसंख्यकानि घटनाः लघु-अल्प-शक्तयः चक्रीवादलानि सन्ति । येषु अधिकतरं तूफानं बिस्केन खाडीयां जलप्रवाहं कृत्वा प्रातःकाले गर्जन्ति , अथवा उष्णकटिबंधीय तूफानं वा तूफानं कृत्वा प्रवर्तन्ते । वर्षस्य प्रत्येकमेकं मासे मियामी-डेड-प्रदेशे तूफानः भवति , तथा च अभवत् । |
1961_Pacific_typhoon_season | १९६१ तमे वर्षे प्रशान्तमहासागरस्य उत्तरपश्चिमभागे ज्वालामुखीय चक्रवातानां अधिकरणं जून-डिसेम्बर् यावत् अभवत् । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमा भवति । अस्मिन् लेखे प्रशांतमहासागरस्य उत्तरभागे अन्ताराष्ट्रिय दिनांकरेखायाः पश्चिमभागे च विषमभूमौ चर्चा क्रियते । दिनाङ्के रेखायाः पूर्वतः उत्तरतः भूमध्यरेखायाः च तूष्णीनां तूष्णीनां नाम भवति; १९६१ तमस्य वर्षस्य प्रशान्तमहासागरस्य तूष्णी ऋतौ पश्यतु । उष्णकटिबंधीय तूष्णीनां नामकरणं संयुक्त तूफान चेतावनी केन्द्रद्वारा कृतम् । अत्र |
1990_in_science | विज्ञान-प्रौद्योगिकी-क्षेत्रे १९९० तमे वर्षे महत्वपूर्णानि घटनाः अभवन् । |
1980_eruption_of_Mount_St._Helens | १८ मे १९८० तमे वर्षे अमेरिकायाः वाशिङ्गटनराज्यस्य स्केमानिया प्रान्तस्य माउण्ट सेन्ट हेलेनस् ज्वालामुखीयाः प्रचुरं ज्वालामुखीय विस्फोटः अभवत् । १९१५ तमे वर्षे कैलिफोर्नियादेशस्य लासेनपिकस्य विस्फोटात् परतः अमेरिकादेशस्य ४८ राज्यषु एकमेव महत्त्वपूर्णं ज्वालामुखीय विस्फोटः अभवत् । तथापि अमेरिकायाः इतिहासस्य सर्वाधिकं विनाशकारी ज्वालामुखीय विस्फोटः अभवत् । भूपतेः पूर्वं द्वौ मासाः भूयात् च भूयात् वाष्प-विस्फोटः अभवत् , यानि ज्वालामुखीयाः अधः क्षीणेन ज्वालाग्रहेण उत्पद्यमानः ज्वालाग्रहोत्पत्तिः , यानि पर्वतस्य उत्तरपार्श्वे एकं विशालं उग्रं च भङ्गं च निर्मिताः । १९८० तमस्य वर्षस्य मे मासस्य १८ दिनाङ्के प्रातः ८ः३२-१७ समये (यूटीसी-७) भूयात्कंपः अभवत् , येन उत्तरदिशि स्थितस्य पुरतः भूभागस्य क्षयात् , भूयात्कंपः अभवत् , यस्मिन् एव महाभूस्खलनं अभवत् । अथ च्चार्धं पिपासा , उच्च-पीत-गस-वाष्प-समृद्ध-रत्नं ज्वालामुखीयां स्फोटयित्वा उत्तरेण स्पिरिट लेक-नगरं प्रति गच्छति , तत्र लावा-रत्न-मण्डलानि विद्यमानानि , तथा च्च पूर्व-रत्नानि , एवम् अवलीर्णानि । वायुमण्डलस्य ८० ,००० फीटं उपरि उत्कर्षः अभवत् , ११ अमेरिकी-राज्यानां च आश्रयणे आषाढः अभवत् । तत्रापि हिमवृष्टिः , जलं च ज्वालामुखीयाः पुरा हिमवृष्टिः पिघलन् , यानि च विशालानि लाहारानि (ज्वालामुखीय मृद्वाटिकाः) निर्मिताः , ये दक्षिणपश्चिमतः ५० मीलम् दूरतः कोलम्बिया नदीपर्यन्तं गताः । कमं तीव्रं प्रस्फुरणं अग्ने दिनं निरन्तरं अभवत् , केवलम् एव वर्षस्य उत्तरार्धे अन्यः विशालः , किन्तु विनाशकारी न , विस्फोटः अभवत् । ५७ जनाः प्रत्यक्षं हताः , तयोः मध्ये अतिथिगृहस्वामी हैरी आर. ट्रूमेन , फोटोग्राफरः रीड ब्लेकबर्नः , रॉबर्ट लैंडस्बर्गः भूगर्भविद् डेविड ए. जॉनस्टन् च । शतशः वर्गकिलोमीटर् भूभागः निर्जनभूमौ परिवर्तितः , अस्मिन् वर्षस्य २००० मिलियन डॉलर्स (३.०३ बिलियन डॉलर्स) -स्य क्षतिः अभवत् , सहस्रशः जङ्गली पशूनि हताः , माउण्ट सेन्ट हेलेनस् पर्वतस्य उत्तरपार्श्वे एकं भग्नावशेषः आसीत् । ज्वालामुखीयाः शिखरं बर्लिंगटन उत्तर रेलमार्गस्य स्वामित्वे आसीत् , किन्तु तत्पश्चात् अस्य भूमिः संयुक्तराज्यस्य वनसेवायाः स्वामित्वम् अभवत् । ततः परं अस्य क्षेत्रस्य संरक्षणं कृतम् , यथा स सेंट हेलन्स पर्वतस्य राष्ट्रीय ज्वालामुखीय स्मारके आसीत् । |
1960s | १९६० दशकः (उच्चारणः `` ` nineteen-sixties ) इति दशकः आसीत् , यः १ जनवरी १९६० दिनाङ्के आरब्धः , ३१ डिसेम्बर् १९६९ दिनाङ्के च समाप्तः । " १९६० " इति शब्दः अपि " ६० " इति नामतः युगस्य उल्लेखः भवति , यत् विश्वस्य विविधस्थलेषु परस्परसम्बन्धितानां सांस्कृतिक-राजनीतिक-प्रवृत्ताणां जटिलतायाः संकेतम् अस्ति । अस्मिन् दशके केनेडी हत्याकाण्डात् १९६३ तमे वर्षे आरब्धा , १९७२ तमे वर्षे वाटरगेट् प्रकरणात् समाप्तम् , अस्मिन् दशके सांस्कृतिक-दशकस्य परिभाषा वास्तविकदशकस्य अपेक्षा अधिकं अव्यक्तम् अस्ति । |
1000 | अयं लेखः एकस्मिन् वर्षे , अर्थात् सन् १००० तमे वर्षे सम्पादितः अस्ति । ईशावादिभ्यः घटनाभ्यः वा प्रक्रियाभ्यः "१००० " इति अनुमानित दिनाङ्कं ददाति , सः १००० , ९९० , १० शतकम् , ११ शतकम् च दृश्यते । वर्षः १००० (M) जुलियनपञ्चाङ्गानुसारं सोमवारं प्रारभ्यते । दशमशतकस्य अन्तिमं वर्षम् आसीत् , तथा च दीयनोसियन् युगस्य प्रथमसहस्राब्द्याः अन्तिमं वर्षम् आसीत् , यानि डिसेम्बर् ३१ दिनाङ्के समाप्तानि आसन् , किन्तु सहस्रकस्य दशकाधिकस्य प्रथमं वर्षम् आसीत् । अयं वर्षः मध्ययुग इति पुरातनविश्वस्य इतिहासस्य कालः भवति । यूरोपदेशे कदाचित् एतत् वर्षं प्रारम्भिकमध्ययुगस्य उच्चमध्ययुगस्य च सीमावर्ती तिथिः इति मन्यते । मुस्लिमजगतः स्वर्णयुगः आसीत् । चीनं सङ्गवंशस्य , जापानं हेयानकालस्य शास्त्रीयकालस्य अन्ते आसीत् । भारतम् अनेकानां लघुसाम्राज्यानां मध्ये विभक्तम् आसीत् यथा राष्ट्राकुटा-वंशः , पाल-वंशः (कंबोजा-पाल-वंशः; माहिपाल-वंशः), चोल-वंशः (राजा-राजा-चोल-प्रथमः), यादव-वंशः इत्यादि । . उप-सहारा-अफ्रिका अद्यापि प्रागातिक-कालस्य भागः आसीत् , यद्यपि अरब-मण्डलस्य दास-व्यापारः साहेल-राज्यस्य निर्माणस्य महत्त्वपूर्णः कारकः अभवत् । पूर्व-कोलम्बियायाः नव-विश्वे बहुषु प्रदेशेषु सामान्यपरिवर्तनस्य कालः आसीत् । वारि च तिवाणकु च संस्कृतयः शक्तिः प्रभावः च घटत , चचापोया च चिमू च संस्कृतयः दक्षिण अमेरिकायाः समृद्धेः दिशि उत्थाय । मेसोअमेरिकायां मायायाः शास्त्रीयकालस्य अन्ते पालेनके च टिकालः च यथा पीटेनस्य बहुभिः महारत्नैः पतनं अभवत् , तथापि युकाटनप्रदेशस्य चिचेन इट्ज़ा च युक्मालः च यथा स्थलेषु पुनः शक्तिः च निर्मातृत्वं च अभवत् । मिट्लायाः मिष्टेक-प्रभावः ज़ापोटेक-जातिनां अधिकः महत्त्वपूर्णः क्षेत्रः अभवत् , यतो हि मन्टे अल्बान् नाम क्षेत्रं क्षीणम् अभवत् । मध्यमेक्सिकोदेशे चोलुलायाः उत्कर्षः अभवत् , तुलानाम् अपि , तुलटेकसंस्कृतस्य केन्द्रम् आसीत् । विश्वस्य जनसङ्ख्याः अनुमानतः २५०-३१० कोटिः आसीत् । |
15th_parallel_north | १५ उत्तरेषु समानांतरः अक्षांशस्य वृत्तः अस्ति यत् पृथ्वीयाः भूमध्यरेखायाः १५ डिग्री उत्तरे अस्ति । सा अफ्रिका , एशिया , हिन्द महासागर , प्रशान्त महासागर , मध्य अमेरिका , क्यारिबियन महासागर , अटलांटिक महासागर इत्येषां महासागरानां पारेण गच्छति । १९७८-१९८७ तमे वर्षे चड्-लिबियायाः द्वन्द्वे , " रेड लाइन " इति नामकः समासान्तः द्वन्द्वस्य प्रतिपक्षस्य क्षेत्रं निर्दिश्यते स्म । (अपि Operation Manta पश्यतु ।) अत्र सूर्यः ग्रीष्मकाले १३ घटे १ मिनिटे च , शीतकाले ११ घटे १४ मिनिटे च दृश्यमानः भवति । |
1908 | नासा-प्रकरणेन १९०८ तमवर्षं १८८० तमवर्षात् पर्यन्तं सर्वाधिकं शीतलं वर्षम् आसीत् । |
1966_New_York_City_smog | १९६६ तमे वर्षे न्यूयोर्क-नगरे धूम-धूम-प्रदूषणम् अभवत् , न्यूयोर्क-नगरे एतादृशी ऐतिहासिकः वायु-प्रदूषण-घटना आसीत् , यत् २३-२६ नवम्बरपर्यन्तं , तस्मिन् वर्षे धन्यवाददिनस्य सप्ताहे अभवत् । १९५३ तः १९६३ यावत् अयम् एव न्यूयोर्कस्य तृतीयः महान् धूमस्फोटः आसीत् । नवम्बरस्य २३ तमे दिनाङ्के पूर्वतटस्य वायुः प्रचुरं सङ्ख्यायां स्थिरा आसीत् , येन नगरस्य वायुः प्रदूषितः अभवत् । न्युयोर्क-नगरस्य वायु-प्रदूषणं त्रयोदिनेषु दिनानि यावत् अतीव तीव्रतया अभवत् , तत्र कार्बन-मोनोक्साइड-गन्धक-आक्साइड-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम-धूम न्यूयोर्कस्य न्यूजर्सी-राज्यस्य कनेक्टिकट-राज्यस्य च अन्यत्र वायुप्रदूषणस्य लघुः क्षेत्रः अस्ति । नवम्बर-मासस्य २५ दिनाङ्के , प्रादेशिक-नेतृभिः नगर-राज्य-समीप-राज्ययोः प्रथम-चरणस्य सतर्कता-सूचनायाः आरम्भः कृतः । आचार्याणां च आह्वानं कृतम् यत् , " उत्सर्जनं न्यूनं कर्तुम् स्वेच्छया उपायं कुरुत " इति । श्वासप्रश्वासस्य हृदयरोगस्य च रोगिणः जनाः गृहेषु स्थिराणि कुर्वन्तु इति स्वास्थ्यकर्मिणः सूचनाम् अददात् । नगरस्य कचराभरणानि निषिद्धानि , अतः कचराः प्रचुर मात्रायां कचराभरणं प्रति गच्छन्ति स्म । शीत-मुखेन धूम-धूमः विवर्जितः आसीत् , अतः अलर्टः समाप्तः अभवत् । एकं चिकित्साविश्लेषणं कृतम् , यत् नगरस्य १० प्रतिशतं जनसङ्ख्यायाः स्वास्थ्यम् प्रभावितम् अभवत् , यथा - धुंधः नेत्रे पीडनं , खाँसी , श्वासप्रश्वासस्य समस्याः च करोति स्म । नगरस्य स्वास्थ्यकर्मिणः प्रारंभे एव कथयन् - स्मगः कस्यापि मृत्युः न कृतः । तथापि साङ्ख्यिकविश्लेषणात् १६८ जनाः धूमकेतुना मृतवन्तः इति सूचितम् , अन्यः अध्ययनः ३६६ जनाः जीवनं लघु कृतवन्तः इति सूचितम् । वायुप्रदूषणस्य विषये देशे जागरूकता उत्पद्यत इत्यस्य कारणं वायुप्रदूषणं एकं गम्भीरं स्वास्थ्यप्रश्नं च राजनैतिकविषयम् आसीत् । न्युयोर्क-नगरस्य वायुप्रदूषणस्य नियमनस्य कृते स्थानिक-नियमः अद्यतनः अभवत् , १९६९ तमे वर्षे अपि एतत् प्रकारस्य हवामहेः घटनायाः विना महत् धूम-धूमः अभवत् । धूमकेतुना प्रेरितः राष्ट्रपतिः लिन्डन बी. जॉनसनः च कांग्रेसस्य सदस्यैः संयुक्तराज्ये वायुप्रदूषणस्य नियमनं कर्तुं सङ्घीयविधानं पारितं कृतम् , यानि १९६७ तमे वर्षे वायुगुणवत्ता अधिनियमः १९७० तमे वर्षे स्वच्छवायु अधिनियमः च अभवत् । १९६६ तमस्य वर्षस्य धुन्धः अन्यतमः एव घटना आसीत् , यत् अन्यतमः प्रदूषणः , यथा सेप्टेम्बर् ११ आक्रमणस्य प्रदूषणस्य स्वास्थ्यप्रभावः , चीनस्य प्रदूषणः च । |
1906_Valparaíso_earthquake | १९०६ सालस्य वाल्पाराइसो भूमिकम्पे चिलीयाः वाल्पाराइसो नगरं १९ अगस्तस्य १९ः५५ समये आक्रान्तम् । अस्य केन्द्रम् वाल्पेराइसौ प्रदेशे स्थितम् आसीत् , तस्य तीव्रता ८.२ मेगावाट आसीत् । वाल्पेराइसोः अधिकं भागं नष्टाः; इललापेल्-नगरात् ताल्का-नगरं यावत् मध्यचिलीयाः क्षेत्रे भीषणं क्षतिः अभवत् । भूकम्पस्य प्रभावः पेरूयाः ताकनायाः पुएर्तो मन्ट्ट् पर्यन्तं अभवत् । प्रतिवेदनं कथितं यत् भूकम्पः चत्वारः मिनिटाः अभवत् । त्सुनामी अपि उत्पद्यते । भूकम्पस्य मृत्युः ३ ,८८६ जनाः अभवत् । पूर्वं १६४७ , १७३० , १८२२ तमे वर्षे महाभूकम्पः अभवत् । १९०६ तमे वर्षे इदम् आपदायाः पूर्वानुमानम् कर्ता आर्थुरो मिडल्टनः चिली-सेनायाः हवा-विज्ञानस्य कार्यालयस्य प्रमुखः अकरोत् , सः एका सप्ताहात् पूर्वम् इल मर्क्युरिओ पत्रिकायां प्रकाशितम् आसीत् । एडमिरलः लुइस गोमेज़ कारेनोः आदेशः आसीत् यत् भूकम्पात् अनन्तरम् १५ जनाः लुटिताः अभवन् । भूकम्पस्य सप्ताहं पश्चात् पुनर्निर्माणस्य कृते एकं समितिः स्थापिता । चिलीदेशस्य भूकंपाय सेवा अपि निर्मिता । सेवायाः प्रथमः मुख्यकार्यकारीः आसीत् फर्नान्द दे मन्टेस्सु दे बालोर् । |
1620_Geographos | 1620 Geographos-LSB-dʒiːoʊˈɡræfɒs-RSB- इति क्षुद्रग्रहः १९५१ तमे वर्षे सितम्बरमासस्य १४ दिनाङ्के अल्बर्ट् जार्ज विल्सनः रुडोल्फ् मिन्कोव्स्की च पालोमार वेधशालायां अवलोकितः । अस्य नाम १९५१ आरए इति अस्थायी नामकरणम् आसीत् । अस्य नाम ग्रीकभाषायां भूगोलविदः (geo -- ` Earth + graphos ` drawer / writer) इति अर्थः अस्ति , अतः अस्य नाम भूगोलविदः तथा नेशनल ज्योग्राफिक सोसाइटी इत्यस्य सम्मानार्थं चलनम् । भूगोत्रोः एकं मार्स-क्रॉस-उपग्रहं च अपोलोः उपग्रहस्य निकट-पृथ्वी-उपग्रहः च अस्ति । १९९४ तमे वर्षे द्वे शतके ५.० ग्रॅम इत्येतेषु क्षुद्रग्रहः पृथिव्याम् अतिसमीपे आगतः , २५८६ तमे वर्षे एव रडारमार्गेण अध्ययनं कृतम् । एतद् प्रतिबिम्बं भूगोलस्य सौर्यमण्डलेषु सर्वाधिकं दीर्घं वस्तु दर्शयति । अस्य आकारः ५.१ × १.८ कि.मी. अस्ति । भूगोलोकेषु एस्-प्रकारः क्षुद्रग्रहः अस्ति , यानि अर्थः यत् सः अत्यन्तं प्रतिबिम्बयति , तथा च इतः निकेल-लोहम् मिश्रितम् अस्ति , इतः लोह-मग्नीशियम-सिलिकेट् च । अमेरिकायाः क्लेमेन्टाइन मिशनः भूगोलस्य अन्वेषणं कर्तुम् आसीत् , तथापि क्षुद्रग्रहस्य समीपे आगमनपूर्वमेव प्रवर्तकस्य दोषः मिशनं समाप्तवान् । १६२० भूगोलोः क्षुद्रग्रहः सम्भाव्यतया खतरनाकः अस्ति यतः तस्य कक्ष्यायाः न्यूनतमं क्रमाङ्कः (एमओआईडी) ०.०५ एयू-अतः न्यूनः अस्ति । पृथिवी-मोद-स्थाने ०.०३४ एयू अस्ति । तस्य चक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षुर्विचक्षु |
1946_Aleutian_Islands_earthquake | १९४६ अल्युटियन द्वीपानां भूकम्पः एप्रिल् १ तमे दिनाङ्के अल्युटियन द्वीपानां समीपे अभवत् । अस्य आघातस्य क्षणाङ्कः ८.६ तथा अधिकतम मर्काली तीव्रता ६ (मजबूत) आसीत् । अस्य परिणामः १६५ -- १७३ हताश्च २६ मिलियन डॉलरस् य क्षतिः । समुद्रस्य तटे स्थितः खण्डः ऊर्ध्वगतः आसीत् , यतो हि प्रशान्त-महासागरस्य त्सुनामीः उत्पद्यते , यस्मिन् अनेकानि विनाशकारीनि तरङ्गानि विद्यन्ते , येषु उचाः ४५-१३० फीटस् यावत् भवन्ति । त्सुनामीः स्कोच् कप् दीपगृहम् अन्यैः सह अलास्कायाः यूनिमैकद्वीपस्य अन्तर्गतम् आनीय , दीपगृहस्य पञ्चः रक्षकाः च मृताः । अलेयुटियन् द्वीपस्य युनिमाक्-द्वीपस्य विनाशस्य बावजूद , त्सुनामीयाः अलास्कादेशस्य मुख्यद्वीपस्य प्रति प्रभावः अदृश्यः आसीत् । महालङ्घनं काउआइ-प्रदेशं ४.५ घन्टेभ्यः पश्चाद् , तथा हिलो-प्रदेशं ४.९ घन्टेभ्यः पश्चाद् आगतम् । त्सुनामीयाः कारणात् स्कोच् कप्-द्वीपस्य विनाशात् कस्यचित् सूचनायाः प्रसारणं न शक्यम् आसीत् । त्सुनामीयाः प्रभावः अमेरिकायाः पश्चिमतटम् अपि गतः । त्सुनामी भूयसा महाभूयसा अनौपचर्यं प्रबलम् । त्सुनामीयाः परिमाणं तुलसीतले तरङ्गस्य परिमाणं च भिन्नत्वात् एतत् घटनां त्सुनामीभूमिकम् इति वर्गीकृतम् । महाविनाशस्य कारणात् सीस्मिक् सी वेल् वार्निंग् सिस्टम् (Seismic Sea Wave Warning System) निर्मितम् , यम् १९४९ तमे वर्षे प्रशान्तसमुद्रस्य त्सुनामी-चेतावदी केन्द्रम् अभवत् । |
1901_Louisiana_hurricane | १९०१ तमे वर्षे लुइसियाना-प्रदेशस्य तूफानः १८८८ तमे वर्षे प्रथमं आसीत् , यत् अगस्त-मासात् यावत् यावत् लुइसियाना-प्रदेशस्य भूभागं प्रहारं कृतम् । अथ चतुर्थो उष्णकटिबंधीयचक्रवातः द्वितीयश्च तूष्णीम् अस्याः ऋतौ अगस्तस्य २ दिनाङ्के अजोरद्वीपस्य दक्षिणपश्चिमतः उत्पद्यते । दक्षिणपश्चिमं गत्वा पश्चिमे च गत्वा , अवसादः अनेकदिनानि दुर्बलः आसीत् , ततः अगस्तस्य ९ दिनाङ्के बहमासद्वीपस्य समीपे उष्णकटिबंधीयवायुः अभवत् । ततः स द्वीपेषु गत्वा किञ्चिदपि वर्धत । अगस्तस्य १० दिनाङ्के , तूफानः फ्लोरिडायाः डियरफिल्ड-तटे आगतः । मेक्सिको-खण्डं प्रति आगमनानन्तरं अगस्ट-मासस्य १२ दिनाङ्के तूफानस्य स्थितिः तीव्रतरं अभवत् । १५० कि.मी. प्रतिघण्टायाः वायुः सह, अगस्तस्य १४ दिनाङ्के लुइसियाना प्रदेशेषु आक्रम्य तदनन्तरं मिसिसिपी प्रदेशेषु २४ घन्टेषु च आक्रम्य। अथ अगस्टस्य १६ दिनाङ्के उष्णकटिबंधीय-तूफानम् अभवत् , ततः किञ्चित् घन्टाः अनन्तरं अति उष्णकटिबंधीय-तूफानम् अभवत् । फ्लोरिडायाः पूर्वतटे तीव्रवातादिभिः अपघातः अभवत् । अलाबामायां वृक्षान् उद्वेजयेत् , गृहाणां छतानि विघटितानि , मोबिल-नगरे चम्नी-पट्टिकाः विघटितानि । नगरस्य केचन क्षेत्रेषु तूफानस्य कारणात् १८ इंचं जलम् उपरि अभवत् । अनेके नौकाः , स्कूनरः , पोताः च अपहृतानि वा जलमग्नानि अभवन् , अतः कमतः ७० ,००० डॉलर्स् (१९०१ USD) इतराणि क्षतिः अभवत् । तथापि , मौसमविभागस्य चेतावनीयाः कारणात् , मोबाइल चेंबर ऑफ कॉमर्सः अनुमानं कृतवान् यत् अनेकेषु कोटिषु डॉलर्स् क्षतिः न अभवत् । मिसिसिप्-नगरेषु समुद्रतटस्य नगरेषु अतिवृष्टिः अभवत् । लुइसिआनायां तीव्रवातादिभिः उच्चैः जलयैः च अनेकेषु नगरेषु घोरं क्षतिः अभवत् । पोर्ट ईड्स-नगरस्य जनैः सूचितम् यत् केवलम् प्रकाशगृहम् न विनाशितः , अन्येषु स्रोतसं च दत्ताम् यत् कार्यालयस्य भवनम् अपि न विनाशितः । न्यु अर्लिन्स्-नगरे बहवः मार्गः जलमग्नः अभवन् । नगरस्य बहिः , विशेषतया धान्यानां फसलम् अतिदुःखितः अभवत् । समग्रं , तूफानस्य कारणम् १०-१५ मृताः च $ १ मिलियन-दशलक्षस्य क्षतिः अभवत् । |
1930_Atlantic_hurricane_season | डोमिनिकन गणराज्यस्य २०००-८००० जनानां मृत्युः एवम् अभवत् , यत् एतादृशम् आतिशीयं तूफानम् इतिहासस्य अति घातकतमः आतिशीयः तूफानः अभवत् । न च अन्यः तूष्णी वर्षस्य अन्ते स्थलेषु प्रभावः कृतः , यद्यपि प्रथमः तूष्णीः समुद्रस्य अन्ते एकं क्रूज-यानं क्षतिग्रस्तम् अकरोत् । ऋतुः अक्रियः आसीत् , अतः अस्य चक्रवातस्य शक्तिः (एसीई) ५० अङ्कम् आसीत् । एस् एस् , व्यापकतया कथयितुम् , आहुति-प्रभावस्य शक्तिः गुणाः तस्य विद्यमानस्य कालस्य दीर्घत्वेन , अतः दीर्घ-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल-काल- अयं केवलम् उष्णकटिबंधीय प्रणालीषु ३९ मील प्रतिघण्टा (63 किमी/घण्टा) यावत् तीव्रतायां अथवा अधिकतया पूर्णं सूचनां ददाति, यानि उष्णकटिबंधीय तूष्णीनां शक्तिः । १९३० तमे वर्षे अटलांटिक-वायु-कौशल-कालः द्वितीय-अवधिः आसीत् , यदा १९१४ तमे वर्षे एव न्यून-प्रभावः आसीत् , केवलं त्रयः प्रणालीः उष्णकटिबंधीय-वायु-कौशल-कालस्य तीव्रतायाः प्राप्ताः । तयोः मध्ये द्वयोः तूफानः अभवत् , द्वयोः मध्ये च महा तूफानः अभवत् , श्रेणी ३ अथवा अधिकः तूफानः सैफिर-सिम्पसन तूफान-वायु-स्केलया । प्रथमं तन्त्रं २१ अगस्तस्य मध्यतः अटलांटिकमहासागरस्य मध्ये निर्मितम् । तत् मासस्य उत्तरार्धे , द्वितीय तूफानः , डोमिनिकन गणराज्यस्य तूफानः , अगस्तस्य २९ दिनाङ्के अभवत् । सः चतुर्थश्रेणीयाम् चक्रीवादलं १५५ मील प्रतिघण्टाम् (२५० कि.मी. प्रतिघण्टाम्) गच्छति । तृतीयः च अन्तिमः तूष्णी २१ अक्टोबर्-मासस्य अन्ते विलीनः अभवत् । अपरम् अव्ययस्य कारणात् एकं उष्णकटिबंधीय चक्रवातम् , द्वितीयं तूफानम् , एवम् अवकाशकाले भूभागं प्रहारं कृतम् । सः ग्रेटर एन्टिल्स् द्वीपसमूहस्य , विशेषरूपेण डोमिनिकन गणराज्यस्य , क्षेत्रेषु अतिविघ्नम् अकरोत् , ततः क्युबा , अमेरिकायाः फ्लोरिडा , उत्तर कैरोलिना च , येषु कमपि दुष्प्रभावः न अभवत् । |
100,000-year_problem | मिलानकोविचस्य ग्रहचक्रस्य प्रवर्तनस्य सिद्धान्तस्य 100,000-वर्षीयस्य समस्या ({{lang-en_100-year-problem}}, {{lang-en_100-ka-problem}}) पुनर्निर्मित भूगर्भशास्त्रीयतापमानस्य अभिलेखस्य तथा गत 800,000-वर्षानां पुनःनिर्मित सौरप्रकाशेन अथवा सूर्यप्रकाशेन भिन्नता अस्ति । पृथ्वीयाः कक्ष्यायाः परिवर्तनं कृत्वा सूर्यप्रकाशस्य मात्रा २१ ,००० , ४० ,००० , ४०० ,००० वर्षाणां (मिलान्कोविट्स् चक्रम्) अवधौ परिवर्तते । सूर्य्यप्रकाशस्य मात्रायाः परिवर्तनं पृथिव्याः जलवायुयाः परिवर्तनं करोति , एवं हिमवृष्टिः आरम्भः समाप्तः च समयस्य प्रमुखं कारकम् अस्ति । यद्यपि १०० ,००० वर्षाणि यावत् मिलान्कोविट् चक्राः पृथिव्याः परिक्रमादि-अवस्थानं प्रति संबन्धिनः सन्ति , तथापि सूर्यप्रकाशस्य परिवर्तनं प्रति अस्य योगदानं पूर्वोत्तर-अवस्थानं चक्रादि-अवस्थानं प्रति अपेक्षाकृतं न्यूनं वर्तते । 100,000-वर्षीयस्य समस्यायाः कारणम् अस्ति यत् गत-लक्ष-वर्षाणि 100,000-वर्षीयस्य हिमयुगस्य आवर्ततायाः स्पष्टं स्पष्टीकरणं न विद्यते , किन्तु तत्पूर्वम् , यदा प्रमुख आवर्ततायाः 41,000-वर्षीयम् आसीत् । अनभिज्ञेषु कालान्तरेषु द्वयोः कालान्तरस्य मध्यम् प्लीस्तोकेन कालान्तरम् इति ज्ञायते , अस्य तिथिः ८०००० वर्षपूर्वम् अस्ति । ४०००००-वर्षीयस्य समस्यायाः कारणम् अस्ति यत् भूतकालस्य १.२ मिलियनवर्षाणां भूगर्भशास्त्रेषु ४००००००-वर्षीयस्य कालस्य अभावः अस्ति । |
1976_Pacific_typhoon_season | १९७६ तमस्य वर्षस्य प्रशान्तमहासागरस्य चक्रवातसमये कोऽपि आधिकारिकः सीमा नास्ति , सः वर्षस्य समये आसीत् , किन्तु प्रायः उष्णकटिबंधीयचक्रवातानि जून-डिसेम्बर् यावत् उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये निर्मिताः भवन्ति । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमा भवति । अस्मिन् लेखे प्रशांतमहासागरस्य उत्तरभागे अन्ताराष्ट्रिय दिनांकरेखायाः पश्चिमभागे च विषमभूमौ चर्चा क्रियते । दिनाङ्के रेखायाः पूर्वतः उत्तरतः भूमध्यरेखायाः च तूष्णीनां तूष्णीनां नाम भवति; १९७६ प्रशांत तूष्णी ऋतुः पश्यतु । उष्णकटिबंधीय तूष्णीनां नामकरणं संयुक्तः तूफान-चेतावनी केन्द्रः कृतवान् । अत्र फिलीपिन्स् देशस्य वायुमंडलीय-भूभौतिक-आकाशविज्ञान-सेवा प्रसादाः (पीएजीएएसए) नामकरणं कुर्वन्ति । अनेन प्रायः एकस्य तूफाने द्वौ नामौ भवितुम् अर्हन्ति । |
1997_Pacific_hurricane_season | १९९७ तमस्य वर्षस्य प्रशान्त-महासागरस्य तूफान-कालः अति-सक्रियः आसीत् । शतशः मृत्युः , कोटि-लक्ष-मूल्य-नाशः च अभवत् , अस्मिन् ऋतौ प्रशान्त-महासागरस्य तूफान-ऋतुषु सर्वाधिकं महत्-मूल्यं च लब्धम् । १९९७-९८ ई० वर्षे अतिप्रबलं एल-निन्नोः घटनायाः कारणम् आसीत् । १९९७ प्रशांत तूफान ऋतुः अधिकृतरूपेण १५ मे १९९७ ईशान्य प्रशांत-महासागरस्य , १ जून १९९७ मध्य प्रशांत-महासागरस्य च आरब्धः , तथा ३० नवम्बर १९९७ पर्यन्तं आसीत् । एते दिनाङ्के प्रतिवर्षं यदा प्रायः सर्वः उष्णकटिबंधीयचक्रवातः उत्तरपूर्वप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमः भवति । अनेकानि तूष्णीं भूमौ प्रहारयन् । प्रथमं चौर्य तूष्णीम् अन्द्रेस् इति नामकः तूष्णीः आसीत् , यस्मिन् चत्वारः जनाः मृताः द्वौ च बेपत्ताः अभवन् । अगस्तमासस्य उष्णकटिबंधीय तूष्णी इग्नासिओः अनौपचिकं मार्गं नीतवान् , तस्य उष्णकटिबंधीयशेषेण प्रशान्तस्य उत्तरपश्चिमभागे कैलिफोर्निया च क्षतविक्षतानि चानिन् । लिन्डा इति इतिहासस्य पूर्वप्रशान्तायां अतिप्रभावी तूफानः अभवत् , यत् २०१५ तमे वर्षे पैट्रिशिया तूफानः पराजितवान् । यद्यपि सः कदापि भूमौ न आगतः , तथापि दक्षिणेन कैलिफोर्नियायां सः महाप्रलयं कृतवान् , अतः पञ्चजनाः उद्धारः कृतवन्तः । नोरः तूफानः दक्षिणपश्चिमस्य अमेरिकादेशस्य जलप्रलयं च अकारयत् , ओलाफः च द्वौ भूभागौ प्रहारं कृत्वा अष्टादश जनाः मृताः अभवन् , अनेके जनाः बेपत्ताः अभवन् । मेक्सिको-देशस्य दक्षिण-पूर्वभागे तूफान-पौलिन-नाम्ना अनेके जनाः मृताः , अनेके च क्षतिः अपि अभवत् । अथोत्तरं महाचूडं ओलिवा च पाका च एतस्मिन् प्रदेशे उत्पद्यन्ताः । तत्र अपि द्वौ श्रेणी-५ तूफानौ लिन्डा च गुइलर्मो च आसन् । ऋतौ क्रियायाः औसतं अधिकं आसीत् । ऋतौ १७ नामितौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिकौष्णिक प्रतिवर्षं नामयुक्तानां तूष्णीनां संख्या १५ एव । १९९७ तमे वर्षे ९ तूफानानि आरूढानि अभवन् , औसततः ८ तूफानानि आरूढानि आसन् । एवं च सप्त महाचूडानि , चतुर्णां तु मध्यतः । |
1900_(film) | १९०० (Novecento , ` ` Twentieth Century ) इटालियन् १९७६ ईतिहासिका नाट्यचित्रपटः निर्देशकः बर्नार्दो बर्टोलुच्ची । अस्य नाट्यचित्रस्य मुख्यभूमिकाः रोबर्ट दे नीरो , गेरार्ड डिपार्दियू , डोमिनिक सान्डा , स्टर्लिंग हेडन , अलिदा वल्ली , रोमोलो वल्ली , स्टेफनिया सान्द्रेलि , डोनाल्ड सथरल्याण्ड , बर्ट लान्कास्टर च । इमिल्-देशस्य इटली-देशस्य पूर्वजानां क्षेत्रे स्थितम् , इमे चलचित्रम् साम्यवादस्य प्रशंसां करोति , इटली-देशस्य प्रथमार्धे २० शतके राजनैतिक-अवरोधस्य समये द्वयोः पुरुषाणां जीवनस्य वृत्तान्तं च करोति । १९७६ तमे वर्षे कान् महोत्सवे अस्य चलचित्रस्य प्रदर्शनं कृतम् , किन्तु मुख्यस्पर्धायां न प्रविष्टः । १९०० इति चलचित्रस्य दीर्घत्वेन इटली , पूर्वपश्चिमजर्मनी , डेन्मार्क , बेल्जियम , नार्वे , स्वीडेन , कोलम्बिया , हङकङ इत्यादयः देशः च विदितवन्तः । अन्यदेशो यथा अमेरिका , चित्रस्य सम्पादितं संस्करणं प्रकाश्यत । |
1947_Fort_Lauderdale_hurricane | १९४७ सालया फोर्ट लाउडरडेल तूफानय् थ्व तूफानं थ्व थ्व थासय् बहमास , फ्लोरिडाया दक्षिणी भाग , अमेरिकाया खाडीया तटीय क्षेत्रय् १९४७ सालया सितम्बरय् थ्व तूफानं प्रभावित याःगु खः । चतुर्थः अटलांटिकः उष्णकटिबंधीय चक्रवातः सार्धवर्षस्य , स सितम्बरस्य ४ दिनाङ्के अटलांटिकस्य पूर्वभागे निर्मितः , एकदिवसेऽपि न पूर्ववत् १९४७ तमस्य अटलांटिक-कौशल्याय ऋतस्य तृतीयः चक्रवातः अभवत् । अग्रे चत्वारः दिनानि दक्षिणपश्चिमतः गत्वा सः उत्तरपश्चिमं गत्वा ९ सितम्बरतः तीव्रतरं वर्धयत् । १५ सितम्बरम् बहमासस्य समीपे आगत्य १ सय ४५ मील प्रतिघण्टां गतिः प्राप्तवान् । पूर्वानुमानानुसारं ईशान्यप्रदेशं गत्वा दक्षिणफ्लोरिडायां आक्रमणं कृतवान् । बहमादिषु तूष्णीनां कारणं महाप्रलयः अभवत् , अपरं कोऽपि न हतः । एकदिवसे पश्चात् , दक्षिणफ्लोरिडायां चतुर्थश्रेणीयाम् तूफानम् अभवत् , अस्य चक्षुः प्रथमः एव च एकमेव महातूफानः आसीत् , यः फोर्ट-लॉडरडेल-नगरे आक्रमितः । फ्लोरिडा-प्रदेशस्य पूर्वसूचनायां तथा भवननिर्माणस्य कठोरतायाः कारणात् १७ जनाः मृताः अपि अभवन् , तथापि वर्षायाः कारणात् जलप्रलयः अभवत् । अनेके वनस्पतीनां , खजूरवृक्षानां , च मवेशाः जलमग्नौ याताः , यावत् तूफानः जलस्तरम् ऊर्ध्वगता , तथा ओकिचोबी सरोवरस्य आवरणं कर्तुं क्षणं धोक्यं ददाति स्म । तथापि , तटबन्धः दृढः आसीत् , अतः स्थलांतरं कर्तुं अनेन मृत्युसंख्येयम् न्यूनं कृतम् । पश्चिमतटस्थस्य राज्यस्य तूष्णीं जलप्रलयं , ताम्पा-पार्श्वस्य दक्षिणतः व्यापकं क्षतिम् , समुद्रस्य मध्ये नौकायाः हानिः च अभवत् । १८ सितम्बरम् , आक्रान्तः मेक्सिको-महासागरः प्रविष्टः , फ्लोरिडा-प्रान्तस्य आश्रयस्थानं प्रति भीषणम् आसीत् , किन्तु तस्य मार्गः अपेक्षया अधिकं पश्चिमं गत्वा , न्यू-ओर्लिन्स्-राज्यस्य दक्षिण-पूर्वं स्थलापहः अभवत् । अमेरिका-महासागरस्य तटस्य उपसर्गे ३४ जनाः मृताः , १५ फीटः ऊर्ध्वं ज्वर-प्रलयः अभवत् , लाखों वर्गकिलोमीटर्-परिमाणं जल-प्रलयं कृतम् , सहस्रशः गृहाणि च विनाशानि च कृतानि । १९१५ तमे वर्षे न्यू ऑर्लिन्स् नगरस्य प्रथमं महाचूडं आसीत् , अतः जलप्रलयः व्यापकः अभवत् , अतः जलप्रलयस्य संरक्षणार्थं विधायिकाः प्रवर्धयन् , जलप्रलयप्रवणक्षेत्रे रक्षायितुं जलप्रकोपप्रणाली अपि विवर्धयन् । अथ महाविष्णोः 51 जनाः मृताः , एवं $ 110 मिलियन (१९४७ अमेरिकी डॉलर) मूल्यस्य क्षतिः अभवत् । |
1947_Cape_Sable_hurricane | १९४७ तमे वर्षे केप सेबल तूफानः कदाचित् अनौपचारिकरूपेण किङ्ग तूफानः इति च ज्ञायते , सः एकः दुर्बलः उष्णकटिबंधीय चक्रवातः आसीत् , यः तूफानः अभवत् , दक्षिणफ्लोरिडायां एव् एव् एव् वर्ग्लेड्स-क्षेत्रे च १९४७ तमे वर्षे अक्टोबर् मासस्य मध्यम् विनाशकारी जलप्रलयः अभवत् । १९४७ तमे वर्षे अटलांटिक-सागरस्य चक्रवात-सत्रेषु चतुर्थः च चक्रवातः आसीत् , सः प्रथमतः ९ अक्टोबर् यावत् दक्षिणे कैरिबियन-समुद्रे उत्पद्यत , ततः पश्चिमे उत्तरतः अगच्छत् , ततः किञ्चिदवसरे पश्चिमे क्युबायां आगतम् । ततः चक्रवातः तीव्रतया पूर्वोत्तरं गत्वा तीव्रतरं अभवत् , ३० घन्टेषु चक्रवातः दक्षिणफ्लोरिडायाः प्रायद्वीपं पारयत् । दक्षिणफ्लोरिडायां १५ इंचं वर्षाः अभवत् , जलप्रलयः च अभवत् , इदं क्षेत्रं सर्वदा सर्वतो बुध्यमानम् आसीत् , अतः अमेरिकायाः संसद्ः क्षेत्रस्य जलप्रवाहस्य सुधारं कर्तुम् प्रयत्नं कृतवान् । अट्टलान्टिकमहासागरस्य उपरि अक्टोबर् १३ दिनाङ्के एकादिवसे , तूष्णीं इतिहासं रचत यदा सः प्रथमः आसीत् यं सरकारः निजी संस्थाः च परिवर्तनार्थं लक्ष्यीकृतवन्तः; वायुयानैः तूष्णीं कमकुवतकर्तुं असफलप्रयत्नेन सम्पूर्णतः शुष्कबर्फः प्रसारितः , यद्यपि प्रारम्भतः प्रयोगस्य कारणं पथस्य परिवर्तनं कृतम् आसीत् । तदेतत्कालम् एव चक्रवातम् तीव्रतया धीमतः अभवत् पश्चिमे गत्वा च अक्टोबर् १५ दिनाङ्के प्रातः सावनानायाः दक्षिणतः जार्जियादेशं प्रहारम् अकरोत् । अमेरिका-राज्यस्य जर्जिया-महाप्रदेशस्य दक्षिण-कारोलिना-प्रदेशेषु लघु-तूफानः १२ फीट-पर्यन्तं जलयात्रां उत्पद्य 1,500-संरचनायां महत् क्षतिम् अकरोत् , किन्तु एकस्य व्यक्तस्य मृत्युः सीमितः आसीत् । अग्ने दिनं अलाबामायां ३.२६ मिलियन डॉलरस्य क्षतिः अभवत् । |
1968_Thule_Air_Base_B-52_crash | १९६८ तमस्य वर्षस्य जनवरी मासस्य २१ दिनाङ्के, थूल विमान दुर्घटना (अथः थूल प्रकरणः अथवा थूल दुर्घटना ( -LSB- ˈtuːli -RSB- ) ; थूलूलिकेन) इति च नाम्ना विख्यातः आसीत् । विमानं चतुर्भिः हाइड्रोजनबम्बैः परिपूरितम् आसीत् , शीतयुद्धकाले क्रोम डोम इत्यनेन बाफिन-पट्टिकायाः उपरि सतर्कतायाः मिशनम् अकरोत् , यदा विमानस्य विमानस्य आग्नेय-क्षेत्रे आगमः अभवत् , तदा विमानस्य चालक-दलः विमानं तुल-वायु-आश्रमे आपात-लक्षण-लक्षणं कर्तुं न शक्नोति स्म । षट् क्रू सदस्यः सुरक्षिते एव निर्गताः , किन्तु एकः , यस् मिन् निर्गता आसनं न आसीत् , सः निर्गताय प्रयत्नेन हतः । नार्थ स्टार बे-देशे ग्रिनल्याण्ड्-देशस्य समुद्र-जल-प्रदेशे विमानं अपतत् , यस्मिन् पारम्परिक-विस्फोटकेषु विस्फोटः अभवत् , परमाणु-उपकरणेषु च विभक्तिः अभवत् , अतः रेडियोधर्मी दूषणम् अभवत् । संयुक्तराज्यस्य डेन्मार्कदेशस्य च स्वच्छतायाः पुनः प्राप्तिः कार्यम् आरब्धम् , किन्तु द्वितीयायाः परमाणुशस्त्राणि कार्यस्य समापनानन्तरं न प्राप्नुवन् । अपघातानन्तरं USAF Strategic Air Command Chrome Dome इत्यस्य परिचालनं तुरतम् समापत्तम् , यस्मिन् सुरक्षायाः राजनैतिकस्य च जोखिमस्य प्रकाशः अभवत् । सुरक्षाप्रक्रियायाः पुनरावलोकनं कृतम् , परमाणुशस्त्राणां कृते अधिकं स्थिरं विस्फोटकं निर्मितम् । १९९५ तमे वर्षे डेन्मार्कदेशस्य राजनैतिकं घोषं अभवत् , यदा एकं प्रतिवेदनं प्रकाशितम् यत् सरकारः १९५७ तमे वर्षे डेन्मार्कदेशस्य परमाणु-मुक्त-क्षेत्रस्य नीतिविरोधेन ग्रीनल्याण्डदेशे परमाणु-शस्त्रानां स्थानानि कर्तुं अनुमतीम् अददात् । अपघातानन्तरं वर्षैः विकिरण-सम्बद्ध-रोगाणां कृते क्षतिपूर्त्तिः प्राप्तुं स्वच्छताकार्यक्रमे कार्यकर्तारः अभियानं कुर्वन्ति स्म । |
1917_Nueva_Gerona_hurricane | १९१७ तमस्य वर्षस्य न्युवा गेरोना तूफानः १९९५ तमस्य वर्षस्य ओपल तूफानस्य पूर्वं फ्लोरिडा-प्रान्तस्य आघातं कृतः अति तीव्रः उष्णकटिबंधीय-चक्रवातः आसीत् । अस्मिन् ऋतौ अष्टमः उष्णकटिबंधीय चक्रवातः च चतुर्थः उष्णकटिबंधीय तूष्णी च आसीत् , अयं प्रणाली सप्टम्बर् २० तमे दिनाङ्के लघु-अन्त्ली-द्वीपस्य पूर्वदिशि उष्णकटिबंधीय तूष्णी इव अवस्थितः आसीत् । लघु-अन्तील्-द्वीपं पारयित्वा , अयं प्रणाली कैरिबियन-समुद्रं प्रविष्टवान् , २१ सितम्बरम् च तूफान-प्रभावं प्राप्तवान् । अथ चक्रवातस्य परिमाणं द्वितीयश्रेणीयाम् अभवत् , स सितम्बर-मासस्य २३ दिनाङ्के जमैकायाः उत्तरतटे आसीत् । २५ सितम्बरस्य पूर्वार्धं चक्रवातः चतुर्थश्रेणीयाम् अभवत् । तदनन्तरं तद्दिनं तूफानः पूर्वेण पिनाल डेल रियो प्रान्ते क्युबादेशं प्रदक्षिणम् । तदनन्तरं मेक्सिको-खण्डस्य जल-प्रलयः अभवत् । ईशान्य दिशि पुनर्निर्देशितस्य तूफानस्य प्रभागे लुइजियानायाः पूर्वं फ्लोरिडायाः दिशि गच्छति । सितम्बर-मासस्य २९ दिनाङ्के प्रातःकाले, फ्लोरिडा-राज्यस्य फोर्ट-वाल्टन-बिच्-नगरे १८५ कि.मी. प्रतिघण्टायाः वेगेन वायुः प्रवाहितः। यदा सः भूमौ आगतः तदा चक्रवातः शीघ्रमेव दुर्बलः अभवत् , सः ३० सितम्बरम् आगतः पर्यन्तं अति उष्णकटिबंधीय चक्रवातम् अभवत् । लघु-अन्त्लील् द्वीपस्य केचन द्वीपानि , यथा डोमिनिका , ग्वाडेलूप् , सेन्ट लुसिया च , प्रबलवायुभिः सह अतिवृष्टिः अभवत् । जमैकायां तूफानः केला-नारद-वृक्ष-वृक्षानां च महतीं क्षतिं कृतवान् । हल्यान् खादिरात् संचारं स्थानकं विनाशेन विघटितम् । उत्तरार्धं द्वीपे सर्वाधिकं क्षतिः अभवत् । नौः मृतः जनाः पोर्ट-अन्तोनियो-नगरं गताः । न्युवा गेरोना , क्यूबाय् तीव्रतम्बूत वातं सुदृढं भवनं विनाशयत् , १० गृहेषु अपवादः आसीत् । इलिया दे ला जुवेन्तुद-नगरस्य कुलक्षयः २००० मिलियन डॉलरः (१९१७ अमेरिकी डलर) आसीत् , कमतः २० जनाः मृताः अपि अभवन् । पीनारदेलरिओ प्रांतस्य वृक्षारोपणक्षेत्रेषु च विनाशः अभवत् । लुइसाईनायां मिसिसिपीयां च प्रभावः सामान्यतः क्षतविक्षतानां फलेषु च सीमितः आसीत् । लुइसिआनायां दग्धस्य कारणात् दश जनाः मृताः । पूर्वदिशि मोबिल् , अलबामा-राज्यस्य मार्गेषु छतानां , वृक्षानां , अन्यैः अवशेषैः भरतः आसीत् । पेंसाकोला-प्रदेशस्य फ्लोरिडा-प्रदेशस्य संचारं विच्छेदितम् । अनेकानि लघुजलयानानि तटं प्रति प्रवाहितानि , अनेकेषु नौकास्थानानि , नौकास्थानानि , नौकाभंडारानि च क्षतिग्रस्तानि। पेंसाकोला-क्षेत्रे कुलक्षयस्य अनुमानं १७० ,००० डॉलर् इत्येतत् आसीत् । फ्लोरिडायां पञ्चमृत्युः प्रतिवेदनं प्राप्तम् , सर्वेषु क्रीस्टव्यु-नगरे । तूष्णीं च तद्दूरे जार्जिया , उत्तरकारोलिना , दक्षिणकारोलिना च जलानि प्राप्तानि । |
1911_Eastern_North_America_heat_wave | १९११ ई. पूर्वे उत्तर-अमेरिकायाः ताप-लहरः ११ दिनानि न्यूयोर्क-नगरं च पूरतः अन्यनगराणि च आक्रान्तवान् , यस्मिन् ३८० जनाः मृत्युम् अपहृतवन् । न्युहम्प्शयरराज्यस्य नश्हुआ नगरस्य तापः ४१ डिग्री सेल्सिअस् एव आसीत् । न्यूयोर्क-नगरस्य मध्ये १४६ जनाः ६०० अश्वानि च मृताः । बोस्टन्-नगरस्य तापक्रमः ४ जुलैयाः दिनाङ्के ४० डिग्री सेल्सिअस् पर्यन्तं अभवत् , यत् अद्य अपि अद्य अपि उच्चतमः तापक्रमः वर्तते । |
1935_Labor_Day_hurricane | १९३५ तमे वर्षे श्रमदिवसे आक्रान्तः आक्रान्तः आक्रान्तः अमेरिकादेशस्य इतिहासस्य सर्वाधिकं आक्रान्तः आक्रान्तः च आसीत् , तथा एव तृतीयः आक्रान्तः आक्रान्तः आक्रान्तः आक्रान्तः आक्रान्तः अपि आसीत् । १९३५ तमे वर्षे अटलांटिक-सागरस्य तूफान-कालस्य द्वितीयम् उष्णकटिबंधीय-चक्रवातम् , द्वितीयम् तूफानम् , द्वितीयम् महा-तूफानम् , श्रम-दिवस-तूफानम् , विंशतिशतके संयुक्त-राज्यस्य तत्तदधिकारेण प्रहारं कृतम् , तयोः मध्ये प्रथमः (अन्ययोः मध्ये १९६९ तमे वर्षे कामिल् च , १९९२ तमे वर्षे एन्ड्रयू च) । अगस्तमासस्य २९ तमे दिनाङ्के बहमासद्वीपस्य पूर्वदिशि दुर्बलः उष्णकटिबंधीयः तूफानः प्रारब्धः , ततः सः क्रमेण पश्चिमदिशि गत्वा सप्टम्बर्मासस्य १ दिनाङ्के तूफानः अभवत् । दीर्घकालं कुञ्जं तु मध्यकाले शान्तं गतः । जलस्य शीघ्रं निपातः अभवत् , यतो समुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रसमुद्रस किन्तु तूष्णीनां च महासागरस्य च प्रबलता मंगलवारपर्यन्तं अस्थिरं अभवत् , यतो उद्दारकार्यम् अवरोधितम् । तूष्णीं फ्लोरिडायाः पश्चिमतटे उत्तरपश्चिमं गत्वा सप्टम्बर् ४ तमे दिनाङ्के फ्लोरिडायाः सेडर की-नगरस्य समीपे पुनः प्रहारं कृतम् । अपरस्य फ्लोरिडा-प्रान्तस्य उपरिभागे महाचूडं विनाशम् अकरोत् , यदा किल ५.५-६ मीटरः ऊर्ध्वागमः नीचास्थद्वीपानां उपरि प्रवाहितः । तूफानस्य प्रबलः वातः च जलयात्रा च तावेर्नियर्-मारथोनयोः मध्ये प्रायः सर्वानि संरचनाणि विनाशयत् । इस्लामोराडा नगरी नष्टः अभवत् । फ्लोरिडा-पूर्व-तट-रेलमार्गेण की-वेस्ट-विस्तारस्य भागः अति-क्षतिं वा विनाशं च प्राप्तवान् । उष्णकटिबंधीय-प्रदेशस्य उत्तरपश्चिमतः फ्लोरिडा , जर्जिया , कैरोलिना च अपि क्षतिः अभवत् । |
1936_North_American_cold_wave | १९३६ तमे वर्षे उत्तर-अमेरिकायां शीत-लहरः उत्तर-अमेरिकायाः हवा-विज्ञानस्य इतिहासस्य सर्वाधिकं तीव्रं शीत-लहरं अभवत् । मध्यपश्चिमे अमेरिकादेशस्य च कानाडस्य च प्रैरी प्रान्तेषु अधिकं पीडितम् , किन्तु दक्षिणपश्चिमे च केलिफोर्नियादेशः एव पीडितेभ्यः बचेत् । १९३६ तमस्य वर्षस्य फरवरी मासस्य शीतलतायाः रेकर्डः उत्तरदकोटा , दक्षिणदकोटा , मिनेसोटा राज्येषु अभवत् , तथा १८९९ तमस्य वर्षस्य फरवरी मासस्य शीतलतायाः रेकर्डः सम्पूर्णमहाद्वीपस्य रेकर्डस्य अनुसारम् आसीत् । केवलम् किञ्चिद् भागः ग्रेट् बास्सेनः , अलास्कायाः बेरिङ्गसमुद्रस्य तटः , कानाडायाः लेब्राडोरसमुद्रस्य तटः च तेषां दीर्घकालिनमात्रायां समीपे अपि आसीत् । १९३० तमे वर्षे उत्तर-अमेरिकायाः इतिहासस्य मध्ये कियत् शीतकालः आसीत् ? १९३०-१९३१ तमे वर्षे उत्तर-प्रान्ते तथा पश्चिम-कनाडादेशे , १९३१-१९३२ तमे वर्षे पूर्वदेशे , १९३२-१९३३ तमे वर्षे न्यू-इङ्ग्लण्ड-देशे तथा १९३३-१९३४ तमे वर्षे पश्चिम-अमेरिका-देशे । उत्तरप्रदेशस्य पूर्वोत्तरभागस्य ११ वर्षेषु १८९५ तः १९७६ पर्यन्तम् दशमध्येषु षट् उष्णतमः फेब्रुवारीः आसीत् - १९२५ , १९२६ , १९२७ , १९३० , १९३१ , १९३५ च - १९२९ तमस्य फेब्रुवारी एव एव अति उष्णः आसीत् । र्क्कीपर्वतस्य पूर्वभागेषु अधिकतरक्षेत्रेषु मार्चमासस्य उष्णतायाः बावजूद अक्तूबरमासात् मार्चमासपर्यन्तं विवर्धमानः शीतकालः अमेरिकादेशस्य इतिहासस्य पञ्चमः शीतकालः १९१७तमे वर्षेभ्यः च शीतलतमः । शीतलहरं प्रति रेकर्डमध्ये सर्वाधिक उष्णतायाः वर्षः १९३६ तमे वर्षे उत्तर-अमेरिके आगतः । |
1980_United_States_heat_wave | १९८० तमे वर्षे संयुक्तराज्यस्य उष्णताराः प्रलयः १९८० तमे वर्षे मध्यपश्चिमे अमेरिकादेशस्य दक्षिणेन प्रान्तेषु अति उष्णतायाः च दुष्कालोत्पत्तिः अभवत् । अमेरिकायाः इतिहासस्य सर्वाधिकं विनाशं च जनहानिः च द्योतयत् । अस्मिन् कमपि १ ,७०० जनाः मृताः , कृषिक्षेत्रे २०.० बिलियन अमेरिकी डलरं क्षतिः अभवत् । राष्ट्रियमहासागर-वायुवायुप्रबन्धन-संस्थायाः सूचीयां अस्य आकस्मिक-प्रकृतिः अब्ज-डॉलर-मूल्यस्य हवामान-विपत्तिरूपेण अभवत् । |
1998_Atlantic_hurricane_season | १९९८ तमस्य वर्षस्य अटलांटिक-वायु-कौशलं अति-घातक-मौल्य-पूर्णम् आसीत् , २०० वर्षाणि यावत् अत्र अति-धूम-कौशलं अभवत् । सा औपचारिकरूपेण जून-मासस्य १ दिनाङ्के आरब्धं च नवम्बर-मासस्य ३० दिनाङ्के समाप्तम् , यानि तिथयः येषु प्रायः उष्णकटिबंधीयचक्रवातानि अटलांटिक-महासागरस्य मध्ये निर्मिताः भवन्ति । प्रथमं उष्णकटिबंधीय चक्रवातम् , उष्णकटिबंधीय तूफानः एलेक्सः , जुलै २७ तमे दिनाङ्के उत्पद्यते , तथा ऋतौ अन्तिमः तूफानः , निकोलः , डिसेम्बर् १ तमे दिनाङ्के अतिउष्णकटिबंधीयः अभवत् । मिच् नाम चक्रवातः डीनः चक्रवातस्य सह सम्बद्धः आसीत् , यतो हि सः सप्तमः अति तीव्रतमः चक्रवातः आसीत् । मिच् इति इतिहासस्य द्वितीये अतिघातक आट्लान्टिक-तूफानः अस्ति । तया मध्यमेमेरिकायां प्रचुरं वृष्टिः अभवत् , १९००० जनाः मृताः , ६.२ बिलियन डॉलरस् (१९९८ USD) इतकं क्षतिः च अभवत् । १९९२ तमे वर्षे आन्द्रवायू-तूफानात् परतः प्रथमवारम् एव साम्प्रतं ५ श्रेणीयाः चक्रवातम् अभवत् । अनेकेषु तूष्णीषु भूमौ आघातः अभवत् अथवा प्रत्यक्षं प्रभावः अभवत् । आग्नेय उत्तरकोरोलिनायां अगस्टस्य अन्तिमार्धे बोनी तूफानः द्वितीया श्रेणीयाः तूफानः अभवत् , यस्मिन् पञ्च जनाः मृताः , एक-अब्ज-डॉलर-मूल्यस्य क्षतिः च अभवत् । इर्ल् तूफानः ७९ मिलियन डलरस्य क्षतिः च अकरोत् , त्रयः जनाः अपि मृताः , सः फ्लोरिडायां प्रथमश्रेणीया तूफानः अभवत् । ऋतौ द्वौ अति घातकौ च विनाशकौ तूफानौ जार्ज च मिच च क्रमशः ९.७२ अब्ज डॉलर्सस्य क्षतिः ६.२ अब्ज डॉलर्सस्य क्षतिः च अभूवन् । तूफान जार्जः चतुर्थ श्रेणीयाः तीव्रः तूफानः आसीत् , यः कैरिबियनद्वीपस्य बहुषु द्वीपेषु गतः , मिसिसिप्पीराज्यस्य बिलोक्सि समीपे भूमौ आगमनपूर्वं महत्वपूर्णं क्षतिम् अकरोत् । मिचः तूफानः अतिप्रबलः विनाशकः च आसीत् , सः मध्य अमेरिकायाः अधिकं भागं प्रभावितवान् , ततः फ्लोरिडायाः भूमौ आगच्छति । मिच्-नदीयाः मध्यमेरु-अमेरिकायां प्रचुरं वृष्टिः अभवत् , यस्मात् ११ ,००० जनाः मृताः , इतिहासे द्वितीय-महा-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड-चूड- |
1982–83_El_Niño_event | १९८२-८३ ई.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.य.म.म.य.म.य.म.य.म.य.म.म.य.म.म.य.म.म.य.म.य.म.य.म.म.य.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय.मय दक्षिण-अमेरिकायां जल-प्रलयः अभवत् , इंडोनेशिया-ऑस्ट्रेलिया-देशेषु च सूखा अभवत् , उत्तर-अमेरिकायां हिम-क्षयः अभवत् । अर्थिकम् प्रभावः ८ बिलियन अमेरिकी डॉलर्स् इत्येतत् आसीत् । एल्-निन्नोः घटनायाः कारणात् प्रशान्तमहासागरस्य आधिपत्यं प्राप्तवान्; १९८३ पर्यन्तं एल्-निन्नोः घटनायाः कारणात् हवाई-महासागरस्य आधिपत्यं प्राप्तवान् । अस्य परिणामः आसीत् यत् गलापागोस्-पेंग्विनानां संख्या ७७% घटत तथा उड्डयनं न कुर्वन् कुसुमानां संख्या ४९% घटत । पेरु-समुद्र-तटस्य आश्रमेषु पङ्गुभिः कुरूणां च मृत्युः अभवत् , एल्-निन्नोः कारणात् एक-चतुर्थांशः वयस्कः समुद्र-सिंहः तथा फर-सीलः भुङ्क्तेः मृत्युः अभवत् , तद्वत् उभयतः सील-पुत्राणां समूहो मृत्युः अभवत् । इक्वेडोरदेशे अतिवृष्टिः जलप्रलयः च मत्स्यस्य-श्रिम्बाणां उच्चतरं उत्पादनं कृतवान् , तथापि महालभाः स्थिराः जलप्रवाहाः मच्छिदाः जनसङ्ख्यायाः वृद्धिं कृतवन्तः , यस्मात् मलेरियायाः महाव्यापकः प्रकोपः अभवत् । |
1991_Pacific_typhoon_season | १९९१ तमस्य वर्षस्य प्रशांतमहासागरस्य चक्रवातसमये कोऽपि आधिकारिकः सीमा नास्ति , वर्षस्य सर्व्वत्र एव आसीत् , तथापि प्रायः उष्णकटिबंधीयचक्रवातानि मे-नवम्बर् यावत् प्रशांतमहासागरस्य उत्तरपश्चिमभागे एव उत्पद्यन्ते । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि उत्तरपश्चिमप्रशान्तमहासागरस्य मध्ये उत्पद्यन्ते , तदा एव एव एव परिसीमा भवति । अस्मिन् लेखे प्रशांतमहासागरस्य उत्तरभागे अन्ताराष्ट्रिय दिनांकरेखायाः पश्चिमभागे च विषमभूमौ चर्चा क्रियते । दिनाङ्के रेखायाः पूर्वतः उत्तरतः भूमध्यरेखायाः च तूष्णीनां तूष्णीनां नाम भवति; १९९१ तमस्य वर्षस्य प्रशान्तमहासागरस्य तूष्णी ऋतौ पश्यतु । उष्णकटिबंधीय तूष्णीनां नामकरणं संयुक्तः तूफान-चेतावनी केन्द्रः कृतवान् । अत्र फिलीपिन्स् देशस्य वायुमंडलीय-भूभौतिक-आकाशविज्ञान-सेवा प्रसादाः (पीएजीएएसए) नामकरणं कुर्वन्ति । अनेन प्रायः एकस्य तूफाने द्वौ नामौ भवितुम् अर्हन्ति । |
2016_Sumatra_earthquake | २०१६ सालस्य सुमात्रायाः भूकम्पः ७.८ रेक्टर स्केलया भूयङ्कः आसीत् । इण्डोनेशिया आस्ट्रेलिया च् सुनामीयाः चेतावनीः दत्ताः , किन्तु द्वौ घन्टेषु अनन्तरं तयोः चेतावनीः निरस्तः कृतः । हेरोनिमस गुरुः , राष्ट्रीयमौसमविज्ञानसंस्थायाः उपप्रमुखः , आरम्भतः अवदत् यत् "केचित् जनाः मृताः सन्ति " , किन्तु अधिकृतमृत्युसंख्यां न निर्दिष्टवान् । |
2012_Atlantic_hurricane_season | २०१२ तमस्य वर्षस्य अटलांटिक-महासागरस्य तूफान-कालः अति-सक्रियः आसीत् , यद्यपि अधिकतर तूफान-कालः दुर्बलः आसीत् । १८८७ , १९९५ , २०१० , २०११ इत्येषां तूफानानां सङ्ख्यायां तृतीयस्थानम् आभूषितम् । २००५ तमे वर्षे द्वितीये स्थाने आसीत् । ऋतुः अधिकृतरूपेण जून-मासस्य १ दिनाङ्के आरब्धः , नवम्बर-मासस्य ३० दिनाङ्के च समाप्तः , यानि तिथयः प्रतिवर्षं अधिष्ठानिकतया परिसीमाङ्कितानि सन्ति , यत्र प्रायः उष्णकटिबंधीयचक्रवातानि अटलांटिक-महासागरस्य मध्ये निर्मिताः भवन्ति । तथापि अल्बर्टोः , वर्षस्य प्रथमः प्रणाली , १९ मे दिनाङ्के उत्पन्नोत् - २००३ तमे वर्षे आणीबाणानाम् आरभ्यम् अस्य प्रारम्भः आसीत् । द्वितीयम् उष्णकटिबंधीय चक्रवातम् , बेरील् , तत् मासस्य उत्तरार्धे अभवत् । १९५१ तमस्य वर्षस्य पश्चात् अटलांटिक-महासागरस्य पूर्व-मौसमस्य नामकरणं कृतम् द्वयोः तूष्णीनां प्रथमं घटना आसीत् । सः मे २९ तमे दिनाङ्के उत्तर फ्लोरिडायाः तटम् आगच्छत् । तस्य वायुः ६५ मील प्रतिघण्टा (100 किमी प्रतिघण्टा) आसीत् । २००९ तमे वर्षे प्रथमवारं जुलै मासस्य मध्यं न कोऽपि उष्णकटिबंधीय चक्रवातः अभवत् । नदिने चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना चौर्यादिना तन्मध्ये अन्तिमः तूष्णीः , टोनी , २५ अक्टोबर् एव समाप्तः , तथापि , तूष्णी सान्डी , येन टोनीयाः पूर्वम् निर्मिता , २९ अक्टोबर् एव अति उष्णकटिबंधीयम् अभवत् । कोलोरडो राज्यविश्वविद्यालयस्य पूर्व-मौसमानुमानानुसारं १० नामित-तूफानानि , ४ तूफानानि , २ महातूफानानि च भविष्यन्ति । नॅशनल ओशनिक एण्ड एटमॉस्फेरिक एडमिनिस्ट्रेशन (एनओएए) 24 मईया दिनय् थ्व प्रारम्भिक अनुमान जारी याःगु खः , कुल 9-15 नामं दयेकाः तूफान , 4-8 तूफान , 1-3 ठु तूफान यायेमाःगु सम्भावना दु । पूर्व-ऋतु-पूर्वयोः तूष्णीनां परिणामे CSU-यस्य पूर्वानुमानम् अद्यतनम् १३ नामयुक्त-तूष्णीनां , ५ तूष्णीनां , २ महा-तूष्णीनां , NOAA-यस्य पूर्वानुमानम् १२ -- १७ नामयुक्त-तूष्णीनां , ५ -- ८ तूष्णीनां , २ -- ३ महा-तूष्णीनां अगस्ट-मासस्य ९ दिनाङ्के । तथापि कार्यकारणभावः पूर्वानुमानात् अधिकः अभवत् । २०१२ तमे वर्षे अस्य प्रभावः व्यापकः च आसीत् । मे मध्यमे बेरील् नामकः आक्रान्तः आक्रान्तः आक्रान्तः आक्रान्तः इति फ्लोरिडायाः तटम् आक्रान्तवान् , तेन त्रयः जनाः मृताः । जूनस्य अन्ते अगस्टस्य आरम्भे च , उष्णकटिबंधीय तूष्णीं डेबी च , अर्नेस्टो च क्रमशः फ्लोरिडायां युकाटनदेशे च १० , १३ जनाः मृताः । अगस्तस्य मध्यमे मेक्सिकोदेशे उष्णकटिबंधीय तूफानस्य शेषः मेक्सिकोदेशे द्वौ जनाः हताः । अथर्ववेदः ४१ मृताः २.३९ अर्बं च ल्युसिआनायां अगस्टस्य अन्तिमार्धे द्वौ अवसरेषु आक्रान्तः । तथापि , अद्यपर्यन्तं सर्वाधिकं महत् , घातकतमं च उल्लेखनीयं चक्रवातम् आक्टोबर् २२ दिनाङ्के उत्पन्नम् तूफानः सान्डी आसीत् । क्युबायां सैफेर-सिम्पसन-तूफान-वायु-प्रमाण-श्रेणी-३ तीव्रतायां प्रहारात् पश्चात् , तूफानः न्यूजर्सी-प्रदेशस्य दक्षिणेन तटस्य समीपे आगतः । सान्डीः २८६ जनाः मृताः , ७५ बिलियन डॉलर मूल्यस्य क्षतिः च अभवत् , अतः २००५ तमे वर्षे कट्रिना तूफानात् परे एव इतिहासे द्वितीयः सर्वाधिकं महत् वः आतिशीयः तूफानः अभवत् । वर्षस्य वर्षस्य तूष्णीनां कारणं ३५५ जनाः मृताः , ७९.२ अर्ब डॉलर्स् इतराणि क्षतिः च अभवत् , अतः वर्षस्य वर्षः २००८ तमस्य वर्षस्य पश्चात् सर्वाधिकः घातकः वर्षः आसीत् , २००५ तमस्य वर्षस्य पश्चात् सर्वाधिकं महत् अपि वर्षः आसीत् । __ TOC __ |
2010_Northern_Hemisphere_summer_heat_waves | 2010 ई.याम् ग्रीष्मे उत्तरी-अर्धधगोलस्य ग्रीष्म-तण्डुलः संयुक्त-अमेरिका , कजाकिस्तान , मंगोलिया , चीन , हङकङ , उत्तर-अफ्रिका , युरोप-महाद्वीपः , कानाडा , रशिया , इंडोचीन , दक्षिण-कोरिया , जापान इत्यादीनां देशानां च मे , जून , जुलाई , अगस्त मासयोः अवधिषु अति-तीव्रतया प्रभावितः । विश्वव्यापी उष्णतायाः प्रथमः चरणः जून २००९ तः मे २०१० पर्यन्तं विद्यमानः अल-निन्नोः प्रभावः आसीत् । प्रथमः चरणः एप्रिल् २०१० तः जून २०१० पर्यन्तं अभवत् , तथा च प्रभावितक्षेत्रेषु मध्यम-औष्णेन सह एव आसीत् । अपि च उत्तरार्धभागेषु अधिकतरप्रदेशेषु उच्चतापमानस्य रेकर्डः स्थापितः । द्वितीय-चरणः (प्रमुखः , अतिविनाशकारी च) जून २०१० तः जून २०११ पर्यन्तं अतिप्रबलः ला-निन्जाः आसीत् । हवामौकाविज्ञानाः २०१०-११ यावत् ला-निन्जाः घटनाः सर्वेषु अधिकं दृढम् आसीत् । अस्ट्रेलियायाः पूर्वप्रदेशेषु अपि ला-निन्जायाः विनाशः अभवत् । द्वितीयप्रहरः जून २०१० तः अक्टोबर् २०१० पर्यन्तं अभवत् , अथ तीव्रगर्भाः , अनेक-अवधूनां तापानां च कारणम् अभवत् । एप्रिल् २०१० तमे वर्षे यदा तीव्रः चक्रवातः उत्तरार्धमण्डलस्य अधिकांशप्रदेशानां आधि उत्पद्यमानः आसीत् , तदा उष्णताराः प्रवर्तनम् आरब्धवन्तः । अक्तूबर २०१० तमे वर्षे यदा तीव्रतायाः प्रभावेण प्रभावितः क्षेत्रः समाप्तः अभवत् , तदा तीव्रतायाः प्रभावेण प्रभावितः क्षेत्रः समाप्तः अभवत् । २०१० तमे वर्षे ग्रीष्मे अमेरिकायाः पूर्वभागे , मध्यपूर्वे , पूर्वयुरोपे , युरोपिय-रूसे च उत्तरपूर्व-चीन-दक्षिणपूर्व-रूसे च अति-उष्णतायाः प्रकोपः जून् मासात् अभवत् । जून २०१० विश्वव्यापीयाः ङीष्मदशायां चतुर्थः सर्वाधिक उष्णमासः आसीत् , यस्मिन् औसतनं ०.६६ डिग्री सेल्सिअस् (१.२२ डिग्री फारेन्शिअस्) अधिकम् आसीत् , अपि च एप्रिल्-जूनयोः कालः उत्तरार्धधभागेषु भूभागानां कृते सर्वाधिक उष्णः आसीत् , यस्मिन् औसतनं १.२५ डिग्री सेल्सिअस् (२.२५ डिग्री फारेन्शिअस्) अधिकम् आसीत् । जूनमासस्य पूर्वं विश्वव्यापीय औसततापमानस्य रेकर्डम् २००५ तमे वर्षे ०.६६ डिग्री सेल्सिअस् (१.१९ डिग्री फारेन्शिअस्) इति स्थापितम् आसीत् , तथा च २००७ तमे वर्षे एप्रिल्-जूनमासस्य पूर्वं उत्तरार्धक्षेत्रे १.१६ डिग्री सेल्सिअस् (२.०९ डिग्री फारेन्शिअस्) इति रेकर्डम् स्थापितम् आसीत् । जून २०१० तमे वर्षे कजाकिस्तानस्य उत्तरदिशि दक्षिणपूर्वदेशे रशियायाः दक्षिणपूर्वदिशि 53.5 डिग्री सेल्सिअस् तापक्रमः आसीत् । सार्धं सिबिरियायां स्थितं अतिप्रबलं वायुप्रकोपम् १०४० मिलिबारं प्रति रेकर्डम् अकरोत् । चीनस्य दलि-प्रदेशस्य बिन्चुआन-प्रदेशस्य आग्रहेण त्रयः जनाः मृताः , यूनान-प्रदेशस्य ६० वर्षानां मध्ये अतिवृष्टिः आसीत् । साहेलदेशे जनवरीमासात् आरभ्य महाकालोत्कटः अभवत् । अगस्तमासस्य उत्तरदिशि ग्रिनल्याण्ड् , नारस् स्ट्रेट् च आर्कटिकमहासागरं च सम्बद्धं पीटरमन ग्लेशियरस्य भागाः विभाति , आर्कटिकस्य सर्वाधिकं हिमपातः ४८ वर्षेषु विभाति । यदा हिमवायोः अन्तः २०१० तमे वर्षे अक्टोबर् मासस्य उत्तरार्धे अभवत् , तदा केवलं उत्तरी गोलार्धे एव लगभगम् ५०० बिलियन डॉलर (२०११ अमरीकी डालर) इतराणि क्षतिः अभवत् । विश्वमौसमविज्ञानसंस्थायाः कथनानुसारं , उष्णताराः , सूखाः , जलप्रलयः च २१ शतके विश्वव्यापी उष्णतायाः पूर्वानुमानैः सह मिलन्ति , यानि च २००७ तमे वर्षे जलवायुपरिवर्तनस्य चतुर्थी मूल्याङ्कनपत्रे अन्तःसरकारीयपरिषद्द्वारा प्रकाशितानि । केचित् जलवायुविदः तर्कयन्ति यत् यदि वायुमण्डलस्य कार्बनडाइअक्साइडः पूर्व-औद्योगिक-कालस्य स्तरम् आसीत् तर्हि एतेन हवामण्डलस्य घटनाः न घटितव्याः । |
2001_Eastern_North_America_heat_wave | संयुक्तराज्यस्य पूर्वतटस्य (मध्यपश्चिम-महालेखाक्षेत्रेषु) एकं शीतलं, अनघटितं ग्रीष्मकालम् अचानकम् परिवर्तितम् यदा दक्षिणक्यारोलिनायाः तटस्य निकटस्थं उच्चदबावः बलवान् अभवत् । अगस्टस्य आरम्भकाले मध्यपश्चिमे तथा पश्चिममे ग्रेट लेक्स-नगरस्य क्षेत्रेषु इदम् आरब्धम् , पश्चिमे पूर्वं प्रसार्य तीव्रतरं अभवत् । मासस्य मध्यभागेषु अधिकतरक्षेत्रेषु इयं तापक्रमः कमः अभवत् , अन्य महाद्वीपेषु तापक्रमस्य तुल्यतया अल्पकालिनम् आसीत् तथापि अस्य तीव्रता अति अति उच्चतरम् आसीत् । उच्चैः आर्द्रतायाः उच्चैः तापसैः च उत्तरपूर्वमेगालोपलिसस्य अतिव्याप्तं तापसम् आक्रान्तम् । न्यूयोर्कस्य सेन्ट्रल पार्क्-नगरस्य तापक्रमः १०३ डिग्री सेन्टिग्रेट्-परिमाणं प्राप्तवान् । न्यूर्क् , न्यू जर्सी-नगरस्य तापक्रमः १०५ डिग्री सेन्टिग्रेट् आगतः । अथात , ओन्टारियो-क्वेबेक्-प्रदेशयोः अगस्तस्य प्रथमसप्ताहे प्रतिदिनं अतिशीतमानः प्रतिवेदनः प्राप्तः । ओटावायाः द्वितीय-उष्णतम-दिवसः अगस्ट-मासस्य ९ दिनाङ्के ३७ डिग्री सेल्सिअस् उपरि अभवत् , तन्मध्ये टोरन्टो विमानक्षेत्रे ३८ डिग्री सेल्सिअस् उपरि अभवत् , १९५५ तमस्य वर्षस्य अनन्तरम् अत्र सर्वाधिक-उष्णतायाः दिवसः अभवत् , तत्र चत्वारः दिवसानि लगातार ३५ डिग्री सेल्सिअस् उपरि अभवत् । नवान्वेषणमध्यस्थं शीतलं अटलांटिकमहासागरं च विलोक्य कस्यचित् स्थानस्य तापः ३५ डिग्री सेल्सिअस् अधः आसीत् । ग्लेस् बे-महाद्वीपस्य उप-आर्कटिक-महाद्वीपस्य जलवायुः अगस्त-मासस्य १० दिनाङ्के ३५.५ डिग्री सेल्सिअस् इत्येतत् उच्चं रेकर्डं स्थापितवान् । न्यूयोर्कस्य कमतः चत्वारः जनाः अतिशीततायाः कारणात् मृताः । शिकागो-नगरे २१ जनाः मृताः । |
2006_North_American_heat_wave | २००६ सालया जुलाइ १५ गते उत्तरी अमेरिकाया उष्णताया लहरि जूगुलिं अमेरिका व क्यानडाया अधिकांश भागय् फैलाःगु खःसा कम्तिमा २२५ जनेया ज्या जूगु खः । दक्षिणदकोटायाः पियर्-नगरस्य तापः ४७ डिग्री सेल्सिअस् च अभवत् । तयोः मध्ये फिलाडेल्फिया , अर्कान्सा , इण्डियाना च त्रयः जनाः मृताः । मेरिलान्-राज्यस्य स्वास्थ्यप्रशासकाः प्रतिवेदनं ददन्ति यत् तापस-सम्बद्धं कारणात् त्रयः जनाः मृताः । शिकागो-नगरे अन्यः तापस-सम्बद्धः मृत्युः संशयितः आसीत् । यद्यपि उष्णतायाः कारणात् अनेके मृत्युः न प्रतिपादिताः , तथापि जुलै १९ पर्यन्तं एसोसिएटेड प्रेस-संस्थायाः प्रतिवेदनानुसारं ओक्लाहोमा-नगरात् फिलाडेल्फिया-क्षेत्रे १२ मृताः अभवन् । २० जुलैयाः प्रातःकाले प्राप्तेषु समाचारसु ७ राज्येषु मृताः संख्या १६ अभवत् । तत्रापि हिमवृष्टिः सेन्ट लुइस-नगरस्य मध्ये विद्युत्-अवरोधस्य कारणम् अभवत् । पश्चिमे तटस्थस्थानेषु कैलिफोर्नियायाः मध्यभागे दक्षिणभागे च उष्णतायाः प्रभावः आसीत् , यत् अत्र अभूतपूर्वः आसीत् । |
21st_century | २१ शतकं क्रिश्चियन कालगणनायाः अनुसारम् एनो डोमिनि युगस्य वर्तमानं शतकं वर्तते । २००१ जनवरी १ दिनाङ्के आरब्धम् , २१०० डिसेम्बर् ३१ दिनाङ्के समाप्तम् । तृतीयसहस्राब्दे प्रथमशतकम् अस्ति । २००० तमवर्षस्य जनवरी १ दिनाङ्के आरब्धम् समयः २००० तमवर्षस्य डिसेम्बर् ३१ दिनाङ्के समाप्तः । |
2013_Pacific_hurricane_season | २०१३ तमस्य वर्षस्य प्रशान्तमहासागरस्य तूफानसमये बहवः तूफानानि आगतवन्तः , तथापि तेषां अधिकांशं दुर्बलम् आसीत् । अस्य आरम्भः अधिकृतरूपेण १५ मे २०१३ तमे वर्षे पूर्वप्रशान्तसागरस्य भागे अभवत् , तथा १ जून २०१३ तमे वर्षे मध्यप्रशान्तसागरस्य भागे अभवत् । उभयतः ३० नवम्बर २०१३ तमे वर्षे समाप्तम् । एते दिनाङ्के प्रतिवर्षं यदा प्रायः उष्णकटिबंधीयचक्रवातानि पूर्वप्रशान्तमहासागरस्य जलक्षेत्रे उत्पद्यन्ते , तदा एव एव एव तिथिः प्रसिद्धा । तथापि तूष्णीं निर्माणं कदाचिदपि सम्भवति । तदेतत्कालस्य द्वितीय तूष्णीम् , बार्बरा तूष्णीम् , दक्षिणपश्चिममेक्सिकोः मध्यमेरिकायाः च बहुषु भागेषु प्रचुरं वृष्टिः आनीय । आपदायाः कारणात् ७५० ,००० ते १००० ,००० डलरम् (२०१३ USD) एव क्षतिः अभवत् । बरबरस्य अतिरिक्तम् , मेक्सिको-तटस्य दूरस्थे स्थितेऽपि कोस्मे तूफानः त्रयः जनाः हताः । इरिक् च् तूफानः अपि अस्य क्षेत्रे क्षिप्रम् प्रभावम् अकरोत् , द्वौ जनाः मृताः । तदनन्तरं मासस्य अन्ते , उष्णकटिबंधीय तूष्णी फ्लोसी इति तूष्णीं २० वर्षाणि यावत् प्रथमं प्रत्यक्षं तूष्णीं बनयितुं धमनीं कृतवती , येन न्यूनं क्षतिः अभवत् । इवोः जूलियटे च द्वौ बाजा-कलिफोर्निया-सुर-प्रदेशे आक्रान्तौ , पूर्वं दक्षिण-पश्चिम-प्रदेशस्य जल-प्रलयं कृतवन्तः । मेक्सिकोदेशे सप्टम्बर् मासस्य मध्यम् आक्रान्तः तूफानः " मनुएलः " १६९ जनाः मृताः , पश्चिमे तटस्य आकापुल्को-नगरस्य च क्षेत्रे च महती क्षतिः अभवत् । अक्तूबरस्य उत्तरार्धे रेम्डन् तूफानः ऋतौ सर्वात् प्रबलतमः तूफानः अभवत् । |
2014–15_North_American_winter | २०१४-१५ उत्तर-अमेरिकायाः शीतकाले २०१४-१५ पर्यन्तं महाद्वीपस्य सर्वत्र शीतकालः अभवत् । यद्यपि उत्तरी गोलार्धस्य शीतकालस्य आरम्भस्य प्रमाणं न विद्यते तथापि शीतकालस्य परिभाषा द्वे प्रकारे प्रयुक्ताः सन्ति । खगोलशास्त्रे हिमवतः आरम्भः विन्टर सोल्स्टिसिअस् (सन् २०१४-१२-१२) इति दिनम् अस्ति , मार्च-मासस्य समानांतरम् (मार्च् २०१५-१२) इति दिनम् अस्ति । ऋतौषधीयपरिभाषया शीतकाले प्रथमदिवसः डिसेम्बर् १ , अन्तिमदिवसः फेब्रवरी २८ इति निर्दिष्टम् । उभयपरिभाषयाम् अवधीः लगभग त्रयो मासाः , किञ्चित् परिवर्तनीयता अस्ति । यद्यपि हिमवत्कालस्य परिभाषाः एव एव एव एव , तथापि उत्तर अमेरिकायाः बहुषु स्थलेषु प्रथमं हिमवत्कालः नवम्बरमासस्य मध्यभागे अभवत् । संयुक्तराज्यस्य अधिकांशं क्षेत्रं औसतं न्यूनं तापक्रमं प्राप्तवान् , अनेकेषु रेकर्डानि अपि अपाकृतानि । अर्कान्सादेशे हिमपातस्य प्रारम्भिकं लक्षणं प्रतिपादितम् । ओक्लाहोमायाः अपि भागेषु हिमपातः अधिकः आसीत् । अत्र शीतलतायाः कारणम् अस्ति ध्रुव-वर्तुलम् इति ख्यातः प्रायः स्थायीः घटनाः । अमेरिकादेशस्य पूर्वभागे द्वि-तृतीयभागस्य दक्षिणेन ध्रुवीय-वातावरणस्य प्रवेशेन संयुक्तराज्यस्य अधिकांशभागे तापमानम् १५-१९-नवम्बरपर्यन्तं औसत-कक्षायां नीचाम् अवतरत् । अस्य प्रभावः व्यापकः आसीत् , फ्लोरिडायाः पेन्साकोलायां तापक्रमः २८ डिग्री सेन्टिग्रेट् इतकं नीचम् अभवत् । तत्रैव बर्फवृष्टिः अभवत् , न्युयोर्क-राज्यस्य बफलो-नगरं नवम्बर-मासस्य १७ तः २१ पर्यन्तं बहुधा बर्फवृष्टिः अभवत् । २०१४-१५ यावत् शीतकाले बोस्टन-नगरस्य सर्वकालिकम् आधिकारिकम् स्नी-पातः १०७.६ प्रतिशतम् अभवत् , १९९५-१९९६ यावत् हिमपातस्य रेकर्डम् आसीत् , १५ मार्च २०१५ यावत् १०८.६ प्रतिशतम् स्नी-पातः अभवत् । बर्षाः तापश्च रेकर्डानि अकुर्वन् , बहवः फेब्रवरीमासे एव , मिसिसिपी नदीयाः पूर्वतः स्थितेषु सर्वेषु राज्येषु शीतलतायाः रेकर्डः आसीत् , केषुचित् राज्येषु सर्वासु शीतलतायाः रेकर्डः आसीत् । तथापि हिमवृष्टिः १९-तमः शीतकालः आसीत् , यस्मिन् पूर्ववत् १२० शीतकालानि आगतानि , यानि निम्नवर्गस्य ४८ राज्येषु आगतानि , यानि पश्चिमभागे सततम् उष्णवातेः कारणम् । |
2013_in_science | २०१३ तमे वर्षे अनेके महत्वपूर्णानि वैज्ञानिकानि घटनाः घटितानि , यानि अन्येषु पृथ्विसमानानाम् ग्रहानाम् आविष्कारः , प्रयोगशालायां उत्पन्नाः कर्णः , दन्तः , यकृतः , रक्तवाहिनी च , १९०८ तमस्य वर्षस्य अनन्तरं वायुमण्डले सर्वाधिकं विनाशकं उल्कापिण्डः प्रविष्टः । वर्षस्य अन्तर्गतम् एच.आइ.वी. , आशर सिन्ड्रोम् , ल्युकोडिस्रोफी इत्यादीनां रोगानां उपचारस्य नवीनं योजनं सफलम् अभवत् , तथा थ्रीडी प्रिन्टिङ्ग् , स्वयंसहायकार् याः च उपयोगे सामर्थ्यं बृहत् अभवत् । संयुक्तराष्ट्रसंघः २०१३ वर्षं जलसहायतायाः अन्ताराष्ट्रियवर्षे इति घोषितवान् । |
2009_flu_pandemic_in_the_United_States | २००९ तमे वर्षे संयुक्तराज्ये आक्रान्तं महामारीम् २००९ तमे वर्षे वसन्त ऋतुकाले संयुक्तराज्ये आक्रान्तं अङ्ग्रेजीभाषायां इण्ड्लुएन्झा ए/एच१एन१ इति नवजातं वाइरसस्य स्विन्ग् फ्लू इति सामान्यतया प्रख्यापितं महामारीम् आसीत् । मेक्सिकोदेशे आक्रान्ते सति अमेरिकादेशे विषाणूः प्रसारितः आसीत् । अमेरिकाया रोग नियन्त्रण व रोकथाम केन्द्रया अनुमान कथं मार्च २०१० या मध्यय् अमेरिकाया ५९ लाख नागरिकं एच१एन१ भाइरसया संक्रमित जुयाच्वंगु दु , २६५ हजारं संक्रमित अस्पतालय् भर्ना जुयाच्वंगु दु , १२ हजारं संक्रमितया ज्या याःगु दु । |
2016_North_American_heat_wave | २०१६ तमस्य वर्षस्य जुलाईमासस्य मध्यभागे अमेरिकादेशस्य अधिकं भागं तीव्रगर्भाः पीडयन् उच्चगर्भाः प्राप्तवन्तः । केषुचित् स्थलेषु तापः ३९ डिग्री सेल्सिअस् पर्यन्तं अभवत् । केषुचित् स्थलेषु तापस्य सूचकः ४५ डिग्री सेल्सिअस् पर्यन्तं अग्रे गतः । |
2nd_millennium | द्वितीय सहस्राब्दिः कालः क्रि.श.१००१ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के आरब्धः , एवं क्रि.श.२००० तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के समाप्तः । वर्षसहस्रं द्वितीयं कालः । अस्य कालः उच्चमध्ययुगः , उत्तरमध्ययुगः , मङ्गोलसाम्राज्यः , पुनर्जागरणकालः , बारोककालः , आधुनिकयुगस्य प्रारम्भः , प्रबुद्धिकरणकालः , उपनिवेशवादस्य कालः , औद्योगिकीकरणकालः , राष्ट्रराज्यानां उत्पत्तिरिति च १९-२० शतके विज्ञानस्य प्रभावः , व्यापकशिक्षा , सार्वभौमस्वास्थ्यसेवा च अनेकदेशानां मध्ये प्रतिरक्षणं च आसीत् । शताब्दानां यावत् उच्च-प्रौद्योगिकीय-शस्त्रैः (विश्वयुद्धैः , परमाणु-बम्बैः) युद्धं वर्धयन् , शान्ति-प्रवर्तनस्य वृद्धिः , संयुक्तराष्ट्र-संघः , चरु-रोग-कर्मचारिणः च सीमां पारयन् , आघात-रोग-निवारणार्थं , च ओलम्पिक-क्रीडायाः पुनरागमनं युद्ध-रहितं स्पर्धा च अभवत् । विज्ञानिनः बुद्धिः स्वतन्त्रतायाः व्याख्यां कृतवन्तः , चन्द्रमायां च विंशतिशतके मानवानां प्रथमं कदमः आसीत् , ननु च तंत्रज्ञानं विश्वस्य सर्वत्र सरकारैः , उद्योगैः , शिक्षाविदैः च विकसितं , अनेकेषु अन्ताराष्ट्रियसम्मेलनैः पत्रिकाभिः च शिक्षायाः सहभागाः अपि आसन् । चलितपत्रस्य , रेडियोः , दूरदर्शनः , इन्टरनेटः च विकासः , २० शतके अन्ते अरबानां जनाः सूचनायाः , शिक्षायाः , मनोरञ्जनाय च , क्षणेन एव विश्वव्यापीः सूचनाः श्रव्य-दृश्य-चित्र-रूपेण प्रसारितवन्तः । पुनर्जागरणकाले यूरोपात् , अफ्रिकायाः , आशियायाः च अमेरिकादेशं प्रति मानवानां द्वितीयं प्रवासः आरब्धः , येन वैश्वीकरणस्य प्रक्रिया तीव्रतरं जातः । अन्तर्विदेशीयव्यापारस्य कारणं बहुदेशीयनिगमानां निर्माणं अभवत् , येषु बहुषु देशेषु मुख्यालयानि आसन् । अन्तराष्ट्रियव्यापारस्य प्रभावः जनानां विचारानां मध्ये राष्ट्रवादस्य प्रभावं कमयत् । सहस्रशतकस्य प्रथमसप्तशतकानां मध्ये विश्वस्य जनसङ्ख्या दोगुनी अभवत् (१०००० तमे वर्षे ३१० कोटिभ्यः सन् १७०० तमे वर्षे ६०० कोटिभ्यः) ततः परं त्रयोदशशतकानां मध्ये दशगुणं वृद्धिः अभवत् , सन् २००० तमे वर्षे ६ अर्बम् अधिकम् अभवत् । अतः अनियन्त्रितमानवक्रियायाः सामाजिक-पर्यावरण-परिणामाः महत्प्रभाविनः अभवन् , अति-द्रुह-परिवर्तनम् , जलवायु-परिवर्तनम् , जैव-संकटम् च उत्पद्यन्ते । |
2449_Kenos | 2449 केनोसः , अस्थायी नामकरणम् , एकं तेजस्वी हङ्गेरियाय क्षुद्रग्रहम् , मध्यम-आकारं मार्स-क्रॉसर् च अस्ति , क्षुद्रग्रह-पट्रे अन्तर्-क्षेत्रेषु अस्ति , तस्य व्यासः लगभगम् 3 कि.मी. अस्ति । १९७८ तमे वर्षे एप्रिल् मासस्य ८ तमे दिनाङ्के अमेरिकी खगोलविद् विलियम लिलरः चिलीदेशस्य सेर्रो टोलोलो अन्तर-अमेरिकी वेधशालायां अस्य अवलोकनम् अकरोत् । ई-प्रकारः क्षुद्रग्रहः हङ्गेरिया परिवारस्य सदस्यः अस्ति , यस्मिन् सौर्यमण्डले क्षुद्रग्रहानां अन्तर्-स्थाने घनत्वम् अस्ति । केनोसः सूर्यस्य परिक्रमाणि १.६-२.२ एयू दूरे प्रति २ वर्षे ८ मासानि (९६३ दिनानि) यावत् करोति । तस्य कक्ष्यायाः विलक्षणता ०.१७ तथा च ग्रहणवृत्तस्य २५ डिग्रीः झुकावम् अस्ति । एस्ट्रोयड् ल्युट् कर्भ् लिन्क्-संस्थायाः अनुमानानुसारम् अस्य पिण्डस्य अल्बेदोः ०.४ इत्येतत् अस्ति , यस्मिन् ई-प्रकारस्य क्षुद्रग्रहस्य मैग्नीशियम-सिलिकेट-पृष्ठभागः अस्ति । २००७ तमे वर्षे कोलोराडो राज्यस्य कोलोराडो स्प्रिंग्स्-नगरे पाल्मर डिवाइड वेधशालायां प्रकाश-वक्रतायाः अवलोकनं कृतम् , यां प्रकाश-वक्रतायाः अवधिः घण्टाः च आसीत् । अद्य द्वौ अवलोकनौ ३.८५-घण्टायां अवस्थौ पुष्टिं कृतवन्तः । स ग्रहः केनस्य नामतः , स एवाग्निभूमिः मूल-अमेरिकायाः सेल्क्नाम-प्रख्यातस्य प्रथमपुरुषः , स सर्वोच्च-सृष्टिः संसारस्य व्यवस्थां कर्तुम् प्रेषितः । स पुरुषं स्त्री च पुरुषं च विसृज्य भाषां शिक्षितवान् सम्यक् समाजस्य नियमाणि च शिक्षितवान् । नामकरणं १९९३ तमे वर्षे फरवरीमासस्य ६ दिनाङ्के प्रकाशितम् । |
2011_North_American_heat_wave | २०११ उत्तर-अमेरिकायाः उष्ण-तरङ्गः २०११ ग्रीष्मे मृत्काङ्क्षी उष्णतरङ्गः आसीत् , यः दक्षिणेन मैदानानि , मध्य-पश्चिम-संयुक्तराज्यम् , पूर्व-कनाडा, उत्तर-पूर्व-संयुक्तराज्यम्, पूर्व-समुद्रपट्टिकाः च प्रभावितवान् । |
2011_United_Nations_Climate_Change_Conference | २०११ तमस्य वर्षस्य नवम्बरमासस्य २८ दिनाङ्के दक्षिण अफ्रिकादेशस्य डरबन-नगरम् आगतस्य संयुक्त राष्ट्रस्य जलवायुपरिवर्तनसम्मेलनस्य (COP17) अन्तर्गतं कार्बन उत्सर्जनं प्रतिबन्धयितुं नूतनसंधिः स्थापितः । सन्धिः न कृतः , तथापि सन्धिः सन् २०१५ पर्यन्तं सर्वदेशानाम् अधिकारिणाम् अनुबन्धः कृतः , सन् २०२० पर्यन्तं च । अपि च हरितजलवायुनिधिः स्थापने प्रगतिः अभवत् , यस्य कृते व्यवस्थापनस्य रूपरेखायाः स्वीकृतिः अभवत् । अस्मिन् निधिः प्रतिवर्षम् १०० बिलियन अमेरिकी-डॉलरानि वितरति यत् गरीयान् देशान् जलवायुप्रभावानां अनुकूलनार्थं साहाय्यं ददाति । यद्यपि सम्मेलनस्य अध्यक्षः माइट् न्कोआना-मशबाणेन अयम् सफलम् इति घोषितम् , तथापि वैज्ञानिकैः पर्यावरणविदैः च इदम् आशयम् उद्दिश्यम् यत् 2 डिग्री सेल्सिअस् वरम् एव भूमौ तापसः वृद्धिः न भवेत् , अतः अधिकं कार्यम् आवश्यकम् । |
2016_American_Northeast_heat_wave | २०१६ अमेरिका-देशस्य उत्तरपूर्व-भागस्य उष्ण-तरङ्गः आसीत् , यः न्यू-यॉर्क-राज्यस्य न्यू-जर्सी-राज्यस्य पेन्सिलवेनिया-राज्यस्य च प्रभावितः । |
This dataset is part of the Bharat-NanoBEIR collection, which provides information retrieval datasets for Indian languages. It is derived from the NanoBEIR project, which offers smaller versions of BEIR datasets containing 50 queries and up to 10K documents each.
This particular dataset is the Sanskrit version of the NanoClimateFEVER dataset, specifically adapted for information retrieval tasks. The translation and adaptation maintain the core structure of the original NanoBEIR while making it accessible for Sanskrit language processing.
This dataset is designed for:
The dataset consists of three main components:
If you use this dataset, please cite:
@misc{bharat-nanobeir,
title={Bharat-NanoBEIR: Indian Language Information Retrieval Datasets},
year={2024},
url={https://huggingface.co/datasets/carlfeynman/Bharat_NanoClimateFEVER_sa}
}
This dataset is licensed under CC-BY-4.0. Please see the LICENSE file for details.